UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10129
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sakhāyas tvā vavṛmahe devam martāsa ūtaye / (1.1)
Par.?
apāṃ napātaṃ subhagaṃ sudīditiṃ supratūrtim anehasam // (1.2)
Par.?
kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ / (2.1)
Par.?
na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ // (2.2)
Par.?
ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi / (3.1)
Par.?
pra prānye yanti pary anya āsate yeṣāṃ sakhye asi śritaḥ // (3.2)
Par.?
īyivāṃsam ati sridhaḥ śaśvatīr ati saścataḥ / (4.1)
Par.?
anv īm avindan nicirāso adruho 'psu siṃham iva śritam // (4.2)
Par.?
sasṛvāṃsam iva tmanāgnim itthā tirohitam / (5.1)
Par.?
ainaṃ nayan mātariśvā parāvato devebhyo mathitam pari // (5.2)
Par.?
taṃ tvā martā agṛbhṇata devebhyo havyavāhana / (6.1)
Par.?
viśvān yad yajñāṁ abhipāsi mānuṣa tava kratvā yaviṣṭhya // (6.2)
Par.?
tad bhadraṃ tava daṃsanā pākāya cic chadayati / (7.1) Par.?
tvāṃ yad agne paśavaḥ samāsate samiddham apiśarvare // (7.2)
Par.?
ā juhotā svadhvaraṃ śīram pāvakaśociṣam / (8.1)
Par.?
āśuṃ dūtam ajiram pratnam īḍyaṃ śruṣṭī devaṃ saparyata // (8.2)
Par.?
trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan / (9.1)
Par.?
aukṣan ghṛtair astṛṇan barhir asmā ād iddhotāraṃ ny asādayanta // (9.2)
Par.?
Duration=0.1290020942688 secs.