UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10271
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan / (1.1)
Par.?
sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān // (1.2)
Par.?
idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan / (2.1)
Par.?
sa idhānaḥ prati doṣām uṣāsam puṣyan rayiṃ sacate ghnann amitrān // (2.2)
Par.?
agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ / (3.1)
Par.?
dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān // (3.2)
Par.?
yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kac cid āgaḥ / (4.1)
Par.?
kṛdhī ṣv asmāṁ aditer anāgān vy enāṃsi śiśratho viṣvag agne // (4.2)
Par.?
mahaś cid agna enaso abhīka ūrvād devānām uta martyānām / (5.1)
Par.?
mā te sakhāyaḥ sadam id riṣāma yacchā tokāya tanayāya śaṃ yoḥ // (5.2) Par.?
yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ / (6.1)
Par.?
evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ // (6.2)
Par.?
Duration=0.11730098724365 secs.