UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10146
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ / (1.1)
Par.?
śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān // (1.2)
Par.?
yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān / (2.1)
Par.?
evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya // (2.2)
Par.?
trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne / (3.1)
Par.?
tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṃ yoḥ // (3.2)
Par.?
agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ / (4.1) Par.?
tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim // (4.2)
Par.?
yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ / (5.1)
Par.?
tasyānu dharma pra yajā cikitvo 'tha no dhā adhvaraṃ devavītau // (5.2)
Par.?
Duration=0.092015027999878 secs.