Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10146
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ / (1.1) Par.?
samindh
Ind. pass., n.s.m.
prathama
ac.p.n.
∞ anu
indecl.
dharma
ac.p.n.
sam
indecl.
aktu
i.p.m.
añj
3. sg., Ind. pass.
root
→ yajatha (1.2) [advcl:fin]
viśva
comp.
∞ vāra
n.s.m.
→ agni (1.2) [nmod:appos]
śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān // (1.2) Par.?
ghṛta
comp.
∞ nirṇij
n.s.m.
pāvaka
n.s.m.
su
indecl.
∞ yajña
n.s.m.
agni
n.s.m.
← vāra (1.1) [nmod]
yajatha
d.s.m.
← añj (1.1) [advcl]
deva.
ac.p.m.
yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān / (2.1) Par.?
yathā
indecl.
∞ yaj
2. sg., Impf.
← yaj (2.2) [advcl]
hotra
ac.s.n.
agni
v.s.m.
← yaj (2.2) [vocative]
pṛthivī,
g.s.f.
yathā
indecl.
div
g.s.m.
jātavedas
v.s.m.
← yaj (2.2) [vocative]
cit,
Perf., n.s.m.
evānena haviṣā yakṣi devān manuṣvad yajñam pra tiremam adya // (2.2) Par.?
eva
indecl.
∞ idam
i.s.n.
havis
i.s.n.
yaj
2. sg., Pre. sub.
root
→ yaj (2.1) [advcl:manner]
→ agni (2.1) [vocative]
→ jātavedas (2.1) [vocative]
deva.
ac.p.m.
manuṣvat
indecl.
yajña
ac.s.m.
pra
indecl.
tṛ
2. sg., Pre. imp.
root
∞ idam
ac.s.m.
adya.
indecl.
trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne / (3.1) Par.?
tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṃ yoḥ // (3.2) Par.?
agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ / (4.1) Par.?
tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim // (4.2) Par.?
yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ / (5.1) Par.?
tasyānu dharma pra yajā cikitvo 'tha no dhā adhvaraṃ devavītau // (5.2) Par.?
Duration=0.092015027999878 secs.