Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10149
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnim uṣasam aśvinā dadhikrāṃ vyuṣṭiṣu havate vahnir ukthaiḥ / (1.1) Par.?
sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ // (1.2) Par.?
agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ / (2.1) Par.?
tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayucchan // (2.2) Par.?
agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma / (3.1) Par.?
yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho // (3.2) Par.?
agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā / (4.1) Par.?
sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā gṛṇantam // (4.2) Par.?
dadhikrām agnim uṣasaṃ ca devīm bṛhaspatiṃ savitāraṃ ca devam / (5.1) Par.?
aśvinā mitrāvaruṇā bhagaṃ ca vasūn rudrāṁ ādityāṁ iha huve // (5.2) Par.?
Duration=0.076207876205444 secs.