Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10152
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā / (1.1) Par.?
jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṃ jātavedāḥ // (1.2) Par.?
amanthiṣṭām bhāratā revad agniṃ devaśravā devavātaḥ sudakṣam / (2.1) Par.?
agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn // (2.2) Par.?
daśa kṣipaḥ pūrvyaṃ sīm ajījanan sujātam mātṛṣu priyam / (3.1) Par.?
agniṃ stuhi daivavātaṃ devaśravo yo janānām asad vaśī // (3.2) Par.?
ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām / (4.1) Par.?
dṛṣadvatyām mānuṣa āpayāyāṃ sarasvatyāṃ revad agne didīhi // (4.2) Par.?
iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha / (5.1) Par.?
syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme // (5.2) Par.?
Duration=0.073457956314087 secs.