UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10620
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
katarā pūrvā katarāparāyoḥ kathā jāte kavayaḥ ko vi veda / (1.1)
Par.?
viśvaṃ tmanā bibhṛto yaddha nāma vi vartete ahanī cakriyeva // (1.2)
Par.?
bhūriṃ dve acarantī carantam padvantaṃ garbham apadī dadhāte / (2.1)
Par.?
nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt // (2.2)
Par.?
aneho dātram aditer anarvaṃ huve svarvad avadhaṃ namasvat / (3.1)
Par.?
tad rodasī janayataṃ jaritre dyāvā rakṣatam pṛthivī no abhvāt // (3.2)
Par.?
atapyamāne avasāvantī anu ṣyāma rodasī devaputre / (4.1)
Par.?
ubhe devānām ubhayebhir ahnāṃ dyāvā rakṣatam pṛthivī no abhvāt // (4.2)
Par.?
saṃgacchamāne yuvatī samante svasārā jāmī pitror upasthe / (5.1)
Par.?
abhijighrantī bhuvanasya nābhiṃ dyāvā rakṣatam pṛthivī no abhvāt // (5.2)
Par.?
urvī sadmanī bṛhatī ṛtena huve devānām avasā janitrī / (6.1)
Par.?
dadhāte ye amṛtaṃ supratīke dyāvā rakṣatam pṛthivī no abhvāt // (6.2)
Par.?
urvī pṛthvī bahule dūreante upa bruve namasā yajñe asmin / (7.1)
Par.?
dadhāte ye subhage supratūrtī dyāvā rakṣatam pṛthivī no abhvāt // (7.2)
Par.?
devān vā yac cakṛmā kaccid āgaḥ sakhāyaṃ vā sadam ij jāspatiṃ vā / (8.1)
Par.?
iyaṃ dhīr bhūyā avayānam eṣāṃ dyāvā rakṣatam pṛthivī no abhvāt // (8.2)
Par.?
ubhā śaṃsā naryā mām aviṣṭām ubhe mām ūtī avasā sacetām / (9.1)
Par.?
bhūri cid aryaḥ sudāstarāyeṣā madanta iṣayema devāḥ // (9.2)
Par.?
ṛtaṃ dive tad avocam pṛthivyā abhiśrāvāya prathamaṃ sumedhāḥ / (10.1)
Par.?
pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ // (10.2)
Par.?
idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām / (11.1)
Par.?
bhūtaṃ devānām avame avobhir vidyāmeṣaṃ vṛjanaṃ jīradānum // (11.2) Par.?
Duration=0.047188997268677 secs.