Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni, Sacrifice, yajña
Show parallels Show headlines
Use dependency labeler
Chapter id: 10162
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
astīdam adhimanthanam asti prajananaṃ kṛtam / (1.1) Par.?
etāṃ viśpatnīm ā bharāgnim manthāma pūrvathā // (1.2) Par.?
araṇyor nihito jātavedā garbha iva sudhito garbhiṇīṣu / (2.1) Par.?
dive diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ // (2.2) Par.?
uttānāyām ava bharā cikitvān sadyaḥ pravītā vṛṣaṇaṃ jajāna / (3.1) Par.?
aruṣastūpo ruśad asya pāja iᄆāyās putro vayune 'janiṣṭa // (3.2) Par.?
iᄆāyās tvā pade vayaṃ nābhā pṛthivyā adhi / (4.1) Par.?
jātavedo ni dhīmahy agne havyāya voḍhave // (4.2) Par.?
manthatā naraḥ kavim advayantam pracetasam amṛtaṃ supratīkam / (5.1) Par.?
yajñasya ketum prathamam purastād agniṃ naro janayatā suśevam // (5.2) Par.?
yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā / (6.1) Par.?
citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan // (6.2) Par.?
jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ / (7.1) Par.?
yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāham adadhur adhvareṣu // (7.2) Par.?
sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau / (8.1) Par.?
devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ // (8.2) Par.?
kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājam accha / (9.1) Par.?
ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn // (9.2) Par.?
ayaṃ te yonir ṛtviyo yato jāto arocathāḥ / (10.1) Par.?
taṃ jānann agna ā sīdāthā no vardhayā giraḥ // (10.2) Par.?
tanūnapād ucyate garbha āsuro narāśaṃso bhavati yad vijāyate / (11.1) Par.?
mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi // (11.2) Par.?
agne svadhvarā kṛṇu devān devayate yaja // (12.2) Par.?
ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḍujambham / (13.1) Par.?
daśa svasāro agruvaḥ samīcīḥ pumāṃsaṃ jātam abhi saṃ rabhante // (13.2) Par.?
pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani / (14.1) Par.?
na ni miṣati suraṇo dive dive yad asurasya jaṭharād ajāyata // (14.2) Par.?
amitrāyudho marutām iva prayāḥ prathamajā brahmaṇo viśvam id viduḥ / (15.1) Par.?
dyumnavad brahma kuśikāsa erira eka eko dame agniṃ sam īdhire // (15.2) Par.?
yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha / (16.1) Par.?
dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvāṁ upa yāhi somam // (16.2) Par.?
Duration=0.23281908035278 secs.