UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10381
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
evā tvām indra vajrinn atra viśve devāsaḥ suhavāsa ūmāḥ / (1.1)
Par.?
mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye // (1.2)
Par.?
avāsṛjanta jivrayo na devā bhuvaḥ samrāᄆ indra satyayoniḥ / (2.1)
Par.?
ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ // (2.2)
Par.?
atṛpṇuvantaṃ viyatam abudhyam abudhyamānaṃ suṣupāṇam indra / (3.1)
Par.?
sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan // (3.2)
Par.?
akṣodayacchavasā kṣāma budhnaṃ vār ṇa vātas taviṣībhir indraḥ / (4.1)
Par.?
dṛᄆhāny aubhnād
uśamāna ojo 'vābhinat kakubhaḥ parvatānām // (4.2)
Par.?
abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ / (5.1)
Par.?
atarpayo visṛta ubja ūrmīn tvaṃ vṛtāṁ ariṇā indra sindhūn // (5.2)
Par.?
tvam mahīm avaniṃ viśvadhenāṃ turvītaye vayyāya kṣarantīm / (6.1)
Par.?
aramayo namasaijad arṇaḥ sutaraṇāṁ akṛṇor indra sindhūn // (6.2)
Par.?
prāgruvo nabhanvo na vakvā dhvasrā apinvad yuvatīr ṛtajñāḥ / (7.1)
Par.?
dhanvāny ajrāṁ apṛṇak tṛṣāṇāṁ adhog indra staryo daṃsupatnīḥ // (7.2)
Par.?
pūrvīr uṣasaḥ śaradaś ca gūrtā vṛtraṃ jaghanvāṁ asṛjad vi sindhūn / (8.1) Par.?
pariṣṭhitā atṛṇad badbadhānāḥ sīrā indraḥ sravitave pṛthivyā // (8.2)
Par.?
vamrībhiḥ putram agruvo adānaṃ niveśanāddhariva ā jabhartha / (9.1)
Par.?
vy andho akhyad ahim ādadāno nir bhūd ukhacchit sam aranta parva // (9.2)
Par.?
pra te pūrvāṇi karaṇāni
viprāvidvāṃ āha viduṣe karāṃsi / (10.1)
Par.?
yathā yathā vṛṣṇyāni svagūrtāpāṃsi rājan naryāviveṣīḥ // (10.2)
Par.?
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ / (11.1)
Par.?
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ // (11.2)
Par.?
Duration=0.15147185325623 secs.