UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10042
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt / (1.1)
Par.?
hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan // (1.2)
Par.?
narāśaṃsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ / (2.1)
Par.?
ghṛtapruṣā manasā havyam undan mūrdhan yajñasya sam anaktu devān // (2.2)
Par.?
īḍito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya / (3.1)
Par.?
sa ā vaha marutāṃ śardho acyutam indraṃ naro barhiṣadaṃ yajadhvam // (3.2)
Par.?
deva barhir vardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedy asyām / (4.1)
Par.?
ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsaḥ // (4.2)
Par.?
vi śrayantām urviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ / (5.1)
Par.?
vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṃ suvīram // (5.2)
Par.?
sādhv apāṃsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite / (6.1)
Par.?
tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī // (6.2)
Par.?
daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ sam ṛcā vapuṣṭarā / (7.1)
Par.?
devān yajantāv ṛtuthā sam añjato nābhā pṛthivyā adhi sānuṣu triṣu // (7.2)
Par.?
sarasvatī sādhayantī dhiyaṃ na iḍā devī bhāratī viśvatūrtiḥ / (8.1)
Par.?
tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya // (8.2) Par.?
piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ / (9.1)
Par.?
prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ // (9.2)
Par.?
vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ / (10.1)
Par.?
tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam // (10.2)
Par.?
ghṛtam mimikṣe ghṛtam asya yonir ghṛte śrito ghṛtam v asya dhāma / (11.1)
Par.?
anuṣvadham ā vaha mādayasva svāhākṛtaṃ vṛṣabha vakṣi havyam // (11.2)
Par.?
Duration=0.048878908157349 secs.