Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10174
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Poet
pra parvatānām uśatī upasthād aśve iva viṣite hāsamāne / (1.1) Par.?
gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete // (1.2) Par.?
Viśvāmitra
indreṣite prasavam bhikṣamāṇe acchā samudraṃ rathyeva yāthaḥ / (2.1) Par.?
samārāṇe ūrmibhiḥ pinvamāne anyā vām anyām apy eti śubhre // (2.2) Par.?
Rivers
acchā sindhum mātṛtamām ayāsaṃ vipāśam urvīṃ subhagām aganma / (3.1) Par.?
vatsam iva mātarā saṃrihāṇe samānaṃ yonim anu saṃcarantī // (3.2) Par.?
enā vayam payasā pinvamānā anu yoniṃ devakṛtaṃ carantīḥ / (4.1) Par.?
na vartave prasavaḥ sargataktaḥ kiṃyur vipro nadyo johavīti // (4.2) Par.?
ramadhvam me vacase somyāya ṛtāvarīr upa muhūrtam evaiḥ / (5.1) Par.?
pra sindhum acchā bṛhatī manīṣāvasyur ahve kuśikasya sūnuḥ // (5.2) Par.?
indro asmāṁ aradad vajrabāhur apāhan vṛtram paridhiṃ nadīnām / (6.1) Par.?
devo 'nayat savitā supāṇis tasya vayam prasave yāma urvīḥ // (6.2) Par.?
pravācyaṃ śaśvadhā vīryaṃ tad indrasya karma yad ahiṃ vivṛścat / (7.1) Par.?
vi vajreṇa pariṣado jaghānāyann āpo 'yanam icchamānāḥ // (7.2) Par.?
etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni / (8.1) Par.?
uktheṣu kāro prati no juṣasva mā no ni kaḥ puruṣatrā namas te // (8.2) Par.?
o ṣu svasāraḥ kārave śṛṇota yayau vo dūrād anasā rathena / (9.1) Par.?
ni ṣū namadhvam bhavatā supārā adhoakṣāḥ sindhavaḥ srotyābhiḥ // (9.2) Par.?
rivers
ā te kāro śṛṇavāmā vacāṃsi yayātha dūrād anasā rathena / (10.1) Par.?
ni te naṃsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te // (10.2) Par.?
Viśvāmitra
yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ / (11.1) Par.?
arṣād aha prasavaḥ sargatakta ā vo vṛṇe sumatiṃ yajñiyānām // (11.2) Par.?
atāriṣur bharatā gavyavaḥ sam abhakta vipraḥ sumatiṃ nadīnām / (12.1) Par.?
pra pinvadhvam iṣayantīḥ surādhā ā vakṣaṇāḥ pṛṇadhvaṃ yāta śībham // (12.2) Par.?
ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata / (13.1) Par.?
māduṣkṛtau vyenasāghnyau śūnam āratām // (13.2) Par.?
Duration=0.16198301315308 secs.