Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9885
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
martyaḥ pañcajano bhūspṛkpuruṣaḥ pūruṣo naraḥ / (1.1) Par.?
mānuṣo nā viṭ manujo mānavaḥ pumān // (1.2) Par.?
bālaḥ pākaḥ śiśurḍimbhaḥ potaḥ śāvaḥ stanaṃdhayaḥ / (2.1) Par.?
pṛthukārbhottānaśayāḥ kṣīrakaṇṭhaḥ kumārakaḥ // (2.2) Par.?
śiśutvaṃ śaiśavaṃ bālyaṃ vayasthastaruṇo yuvā / (3.1) Par.?
tāruṇyaṃ yauvanaṃ vṛddhaḥ pravayāḥ sthaviro jaran // (3.2) Par.?
jarī jīrṇo yātayāmo jīno 'tha visrasā jarā / (4.1) Par.?
vārdhakaṃ sthāviraṃ jyāyānvarṣīyāndaśamītyapi // (4.2) Par.?
vidvānsudhīḥ kavivicakṣaṇalabdhavarṇā jñaḥ prāptarūpakṛtikṛṣṭyabhirūpadhīrāḥ / (5.1) Par.?
medhāvikovidaviśāradasūridoṣajñāḥ prājñapaṇḍitamanīṣibudhaprabuddhāḥ // (5.2) Par.?
vyakto vipaścitsaṃkhyāvānsanpravīṇe tu śikṣitaḥ / (6.1) Par.?
niṣṇāto nipuṇo dakṣaḥ karmahastamukhāḥ kṛtāt // (6.2) Par.?
kuśalaścaturo 'bhijñavijñavaijñānikāḥ paṭuḥ / (7.1) Par.?
cheko vidagdhe prauḍhastu pragalbhaḥ pratibhāmukhaḥ // (7.2) Par.?
kuśāgrīyamatiḥ sūkṣmadarśī tatkāladhīḥ punaḥ / (8.1) Par.?
pratyutpannamatirdūrādyaḥ paśyeddīrghadarśyasau // (8.2) Par.?
hṛdayāluḥ sahṛdayaścidrūpo 'pyatha saṃskṛte / (9.1) Par.?
vyutpannaprahatakṣuṇṇā antarvāṇistu śāstravit // (9.2) Par.?
vāgīśo vākpatau vāggmī vācoyuktipaṭuḥ pravāk / (10.1) Par.?
samukho vāvadūko 'tha vado vaktā vadāvadaḥ // (10.2) Par.?
syājjalpākastu vācālo vācāṭo bahugarhyavāk / (11.1) Par.?
yadvado 'nuttare durvākadvade syādathādharaḥ // (11.2) Par.?
hīnavādinyeḍamūkāneḍamūkau tvavākśrutau / (12.1) Par.?
ravaṇaḥ śabdanastulyau kuvādakucarau samau // (12.2) Par.?
lohalo 'sphuṭavāṅmūko 'vāgasaumyasvaro 'svaraḥ / (13.1) Par.?
veditā viduro vindurvandārustvabhivādakaḥ // (13.2) Par.?
āśaṃsurāśaṃsitari kaṭvarastvatikutsitaḥ / (14.1) Par.?
nirākariṣṇuḥ kṣipnuḥ syādvikāsī tu vikasvaraḥ // (14.2) Par.?
durmukhe mukharābaddhamukhau śalkaḥ priyaṃvadaḥ / (15.1) Par.?
dānaśīlaḥ sa vadānyo vadanyo 'pyatha bāliśaḥ // (15.2) Par.?
mūḍho mando yathājāto bālo mātṛmukho jaḍaḥ / (16.1) Par.?
mūrkho 'medho vivarṇājñau vaidheyo mātṛśāsitaḥ // (16.2) Par.?
devānāṃpriyajālmau ca dīrghasūtraścirakriyaḥ / (17.1) Par.?
mandaḥ kriyāsu kuṇṭhaḥ syātkriyāvānkarmasūdyataḥ // (17.2) Par.?
karmakṣamo 'laṃkarmīṇaḥ karmaśūrastu karmaṭhaḥ / (18.1) Par.?
karmaśīlaḥ kārma āyaḥśūlikastīkṣṇakarmakṛt // (18.2) Par.?
siṃhasaṃhananaḥ svaṅgaḥ svatantro niravagrahaḥ / (19.1) Par.?
yathākāmī svaruciśca svacchandaḥ svairyapāvṛtaḥ // (19.2) Par.?
yadṛcchā svairitā svecchā nāthavānnighnagṛhyakau / (20.1) Par.?
tantrāyattavaśādhīnacchandavantaḥ parātpare // (20.2) Par.?
lakṣmīvāṃllakṣmaṇaḥ śrīla ibhya āḍhyo dhanīśvaraḥ / (21.1) Par.?
ṛddhe vibhūtiḥ saṃpattirlakṣmīḥ śrīṛddhisaṃpadaḥ // (21.2) Par.?
daridro durvidho duḥstho durgato niḥsvakīkaṭau / (22.1) Par.?
akiṃcano 'dhipastvīśo netā parivṛḍho 'dhibhūḥ // (22.2) Par.?
patīndrasvāmināthāryāḥ prabhurbharteśvaro vibhuḥ / (23.1) Par.?
īśiteno nāyakaśca niyojyaḥ paricārakaḥ // (23.2) Par.?
ḍiṅgaraḥ kiṃkaro bhṛtyaśceṭo gopyaḥ parācitaḥ / (24.1) Par.?
dāsaḥ preṣyaḥ pariskando bhujiṣyaparikarmiṇau // (24.2) Par.?
parānnaḥ paripiṇḍādaḥ parajātaḥ paraidhitaḥ / (25.1) Par.?
bhṛtake bhṛtibhugvaitanikaḥ karmakaro 'pi ca // (25.2) Par.?
sa nirvṛtiḥ karmakaro bhṛtiḥ syānniṣkrayaḥ paṇaḥ / (26.1) Par.?
karmaṇyā vetanaṃ mūlyaṃ nirveśo bharaṇaṃ vidhā // (26.2) Par.?
bharmaṇyā bharma bhṛtyā ca bhogastu gaṇikābhṛtiḥ / (27.1) Par.?
khalapūḥ syādbahukaro bhāravāhastu bhārikaḥ // (27.2) Par.?
vārtāvahe vaivadhiko bhāre vivadhavīvadhau / (28.1) Par.?
kācaḥ śikyaṃ tadālambo bhārayaṣṭirvihaṅgikā // (28.2) Par.?
śūraścārabhaṭo vīro vikrāntaścātha kātaraḥ / (29.1) Par.?
daridraścakito bhīto bhīrubhīrukabhīlukāḥ // (29.2) Par.?
vihastavyākulau vyagre kāṃdiśīko bhayadrute / (30.1) Par.?
utpiñjalasamutpiñjapiñjalābhṛśamākule // (30.2) Par.?
mahecche tūdbhaṭodārodāttodīrṇamahāśayāḥ / (31.1) Par.?
mahāmanā mahātmā ca kṛpaṇastu mitaṃpacaḥ // (31.2) Par.?
kīnāśastaddhanakṣudrakadaryadṛḍhamuṣṭayaḥ / (32.1) Par.?
kiṃpacāno dayālustu kṛpāluḥ karuṇāparaḥ // (32.2) Par.?
sūrato 'tha dayā śūkaḥ kāruṇyaṃ karuṇā ghṛṇā / (33.1) Par.?
kṛpānukampānukrośo hiṃsre śarārughātukau // (33.2) Par.?
vyāpādanaṃ viśaraṇaṃ pramayaḥ pramāpaṇaṃ nigranthanaṃ pramathanaṃ kadanaṃ nibarhaṇam / (34.1) Par.?
nisūdanaṃ viśasanaṃ kṣaṇanaṃ parāsanaṃ projjāsanaṃ praśamanaṃ pranighātanaṃ vadhaḥ // (34.2) Par.?
pravāsanodvāsanaghātanirvāsanāni saṃjñaptiniśumbhahiṃsāḥ / (35.1) Par.?
nirvāpaṇālambhanisūdanāni niryātanonmanthasamāpanāni // (35.2) Par.?
apāsanaṃ varjanamārapiñjā niṣkāraṇākrāthaviśāraṇāni / (36.1) Par.?
syuḥ kartane kalpanavardhane ca cchedaśca ghātodyata ātatāpī // (36.2) Par.?
saśīrṣacchedikaḥ śīrṣacchedyo yo vadhamarhati / (37.1) Par.?
pramīta upasaṃpannaḥ paretapretasaṃsthitāḥ // (37.2) Par.?
nāmālekhyayaśaḥ śeṣo vyāpanno 'pagato kutaḥ / (38.1) Par.?
parāsustadahe dānaṃ tadarthamūrdhvadehikam // (38.2) Par.?
mṛtasnānamapasnānaṃ nivāpaḥ pitṛtarpaṇam / (39.1) Par.?
citicityācitāstulyā ṛjustu prāñjalo 'ñjasaḥ // (39.2) Par.?
dakṣiṇe saralodārau śaṭhastu nikuto 'nṛjuḥ / (40.1) Par.?
krūre nṛśaṃsanistriṃśapāpā dhūrtastu vañcakaḥ // (40.2) Par.?
vyaṃsakaḥ kuhako dāṇḍājiniko māyijālikau / (41.1) Par.?
māyā tu śaṭhatā śāṭyaṃ kusṛtirniṣkṛtiśca sā // (41.2) Par.?
kapaṭaṃ kaitavaṃ dambhaḥ kūṭaṃ chadmopadhiśchalam / (42.1) Par.?
vyapadeśo miṣaṃ lakṣaṃ nibhaṃ vyājo 'tha kukkuṭiḥ // (42.2) Par.?
kuhanā dambhacaryā ca vañcanaṃ tu pratāraṇam / (43.1) Par.?
vyalīkamatisādhanaṃ sādhau sabhyāryasajjanāḥ // (43.2) Par.?
doṣaikadṛkparobhāgī karṇejapastu durjanaḥ / (44.1) Par.?
piśunaḥ sūcako nīco dvijihvo matsarī khalaḥ // (44.2) Par.?
vyasanārtastūparaktaścorastu pratirodhakaḥ / (45.1) Par.?
dasyuḥ pāṭaccaraḥ stenastaskaraḥ pāripanthikaḥ // (45.2) Par.?
parimoṣiparāskandyaikāgārikamalimlucā / (46.1) Par.?
yaḥ paśyato haredarthaṃ sa cauraḥ paśyatoharaḥ // (46.2) Par.?
cauryaṃ tu caurikā steyaṃ loptraṃ tvapahṛtaṃ dhanam / (47.1) Par.?
yadbhaviṣyo daivaparo 'thālasyaḥ śītako 'lasaḥ // (47.2) Par.?
mandastundaparimṛjo 'nuṣṇo dakṣastu peśalaḥ / (48.1) Par.?
paṭūṣṇoṣṇakasūtthānacaturāścāya tatparaḥ // (48.2) Par.?
āsaktaḥ pravaṇaḥ prahvaḥ prasitaśca parāyaṇaḥ / (49.1) Par.?
dātodāraḥ sthūlalakṣo dānaśauṇḍo bahuprade // (49.2) Par.?
dānamutsarjanaṃ tyāgaḥ pradeśanavisarjane / (50.1) Par.?
vihāpitaṃ vitaraṇaṃ sparśanaṃ pratipādanam // (50.2) Par.?
viśrāṇanaṃ nirvapaṇamapavarjanamaṃhatiḥ / (51.1) Par.?
arthavyayajñaḥ sukalo yācakastu vanīpakaḥ // (51.2) Par.?
mārgaṇo 'rthī yācanakastarkuko 'thārthanaiṣaṇā / (52.1) Par.?
ardanā praṇayo yācñā yācanādhyeṣaṇā saniḥ // (52.2) Par.?
utpatiṣṇustūtpatitālaṃkariṣṇuśca maṇḍanaḥ / (53.1) Par.?
bhaviṣṇurbhavitā bhūṣṇuḥ samau vartiṣṇuvartanau // (53.2) Par.?
visṛtvaro visṛmaraḥ prasārī ca visāriṇī / (54.1) Par.?
lajjāśīlo 'patrapiṣṇuḥ sahiṣṇuḥ kṣamitā kṣamī // (54.2) Par.?
titikṣuḥ sahanaḥ kṣantā titikṣā sahanaṃ kṣamā / (55.1) Par.?
īrṣyāluḥ kuhanokṣāntirīṣyāṃ krodhī tu roṣaṇaḥ // (55.2) Par.?
amarṣaṇaḥ krodhanaśca caṇḍastvatyantakopanaḥ / (56.1) Par.?
bubhukṣitaḥ syātkṣudhito jighatsuraśanāyitaḥ // (56.2) Par.?
bubhukṣāyāmaśanāyā jighatsā rocako ruciḥ / (57.1) Par.?
pipāsustṛṣitastṛṣṇaktṛṣṇā tarṣo 'palāsikā // (57.2) Par.?
pipāsā tṛṭtṛṣodanyā dhītiḥ pāne 'tha śoṣaṇam / (58.1) Par.?
rasādānaṃ bhakṣakastu ghasmaro 'dmara āśitā // (58.2) Par.?
bhaktamannaṃ kūramandho bhitsā dīdivirodanaḥ / (59.1) Par.?
aśanaṃ jīvanakaṃ ca yājo vājaḥ prasādanam // (59.2) Par.?
bhissaṭā dugdhikā sarvarasāgryaṃ maṇḍamatra tu / (60.1) Par.?
dadhije mastu bhaktotthe niḥsrāvācāmamāsarāḥ // (60.2) Par.?
śrāṇāvilepī taralā yavāgūruṣṇikāpi ca / (61.1) Par.?
sūpaḥ syātprahitaṃ sūdo vyañjanaṃ tu ghṛtādikam // (61.2) Par.?
tulyau tilānne kasurutrisarāvatha piṣṭakaḥ / (62.1) Par.?
pūpo 'pūpuḥ pūlikā tu polikāpaulipūpikāḥ // (62.2) Par.?
pūpalātheṣatpakve syurabhyūṣābhyoṣapaulayaḥ / (63.1) Par.?
niṣṭhānaṃ tu temanaṃ syātkarambho dadhisaktavaḥ // (63.2) Par.?
ghṛtapūro ghṛtavaraḥ piṣṭapūraśca ghārtikaḥ / (64.1) Par.?
camasī piṣṭavartiḥ syādbaṭakastvavasekimaḥ // (64.2) Par.?
bhṛṣṭā yavāḥ punardhānā dhānācūrṇaṃ tu saktavaḥ / (65.1) Par.?
pṛthukaścipuṭastulyau lājāḥ syuḥ punarakṣatāḥ // (65.2) Par.?
godhūmacūrṇe samitā yavakṣode tu cikkasaḥ / (66.1) Par.?
guḍa ikṣurasaḥ kvāthaḥ śarkarā tu sitopalā // (66.2) Par.?
sitā ca madhudhūlistu khaṇḍastadvikṛtiḥ punaḥ / (67.1) Par.?
matsyaṇḍī phāṇitaṃ cāpi rasālāyāṃ tu mārjitā // (67.2) Par.?
śikhariṇyatha yūryūṣo raso dugdhaṃ tu somajam / (68.1) Par.?
gorasaḥ kṣīramūdhasyaṃ stanyaṃ puṃsavanaṃ payaḥ // (68.2) Par.?
payasyaṃ ghṛtadadhyādi peyūṣo 'bhinavaṃ payaḥ / (69.1) Par.?
ubhe kṣīrasya vikṛtī kilāṭī kūrcikāpi ca // (69.2) Par.?
pāyasaṃ paramānnaṃ ca kṣīreyīkṣīrajaṃ dadhi / (70.1) Par.?
gorasaśca tadaghanaṃ drapsaṃ pattralamityapi // (70.2) Par.?
ghṛtaṃ haviṣyamājyaṃ ca havirāghārasarpiṣī / (71.1) Par.?
hyogodohodbhavaṃ haiyaṃgavīnaṃ śarajaṃ punaḥ // (71.2) Par.?
dadhisāraṃ takrasāraṃ navanītaṃ navoddhṛtam / (72.1) Par.?
daṇḍāhate kālaseyagholāriṣṭāni gorasaḥ // (72.2) Par.?
rasāyanamathārdhāmbūdaśvicchvetaṃ samodakam / (73.1) Par.?
takraṃ punaḥ pādajalaṃ mathitaṃ vārivarjitam // (73.2) Par.?
sārpiṣkaṃ dādhikaṃ sarpirdadhibhyāṃ saṃskṛtaṃ krāmāt / (74.1) Par.?
lavaṇodakābhyānudakalāvaṇikamudaśviti // (74.2) Par.?
audaśvitamaudaśvitkaṃ lavaṇe syāttu lāvaṇam / (75.1) Par.?
paiṭharokhye ukhāsiddhe prayastaṃ tu susaṃskṛtam // (75.2) Par.?
pakve rāddhaṃ ca siddhaṃ ca bhṛṣṭaṃ pakvaṃ vināmbunā / (76.1) Par.?
bhṛṣṭāmiṣaṃ bhaṭitraṃ syādbhūtirbharūṭakaṃ ca tat // (76.2) Par.?
śūlyaṃ śūlākṛtaṃ māṃsaṃ niṣkvātho rasakaḥ samau / (77.1) Par.?
praṇītamupasaṃpannaṃ snigdhe masṛṇacikkaṇe // (77.2) Par.?
picchilaṃ tu vijivilaṃ vijjalaṃ vijalaṃ ca tat / (78.1) Par.?
bhāvitaṃ tu vāsitaṃ syāttulye saṃmṛṣṭaśodhite // (78.2) Par.?
kāñcikaṃ kāñjikaṃ dhānyāmlāranāle tuṣodakam / (79.1) Par.?
kulmāṣābhiṣutāvantisomaśuktāni kuñjalam // (79.2) Par.?
cukraṃ dhātughnamunnāhaṃ rakṣoghnaṃ kuṇḍagolakam / (80.1) Par.?
mahārasaṃ suvīrāmlaṃ sauvīraṃ mrakṣaṇaṃ punaḥ // (80.2) Par.?
tailaṃ sneho 'bhyañjanaṃ ca veṣavāra upaskaraḥ / (81.1) Par.?
syāttintiḍīkaṃ tu cukraṃ vṛkṣāmlaṃ cāmlavetase // (81.2) Par.?
haridrā kāñcanī pītā niśākhyā varavarṇinī / (82.1) Par.?
kṣavaḥ kṣutābhijanano rājikā rājasarṣapaḥ // (82.2) Par.?
āsurī kṛṣṇikā cāsau kustumburu tu dhānyakam / (83.1) Par.?
dhanyā dhanyākaṃ dhānyākaṃ marīcaṃ kṛṣṇamūṣaṇama // (83.2) Par.?
kolakaṃ vellajaṃ dhārmapattanaṃ yavanapriyam / (84.1) Par.?
śuṇṭhī mahauṣadhī viśvā nāgaraṃ viśvabheṣajam // (84.2) Par.?
vaidehī pippalī kṛṣṇopakulyā māgadhī kaṇā / (85.1) Par.?
tanmūlaṃ granthikaṃ sarvagranthikaṃ caṭakāśiraḥ // (85.2) Par.?
trikaṭu tryūṣaṇaṃ vyoṣamajājī jīrakaḥ kaṇā / (86.1) Par.?
sahasravedhi vāhlīkaṃ jatukaṃ hiṅgu rāmaṭham // (86.2) Par.?
nyādaḥ svadanaṃ khādanamaśanaṃ nighaso valbhanamabhyavahāraḥ / (87.1) Par.?
jagdhirjakṣaṇabhakṣaṇalehāḥ pratyavasānaṃ ghasirāhāraḥ // (87.2) Par.?
psānāvaṣvāṇaviṣvāṇā bhojanaṃ jemanādane / (88.1) Par.?
carvaṇaṃ cūrṇanaṃ dantairjihvāsvādastu lehanam // (88.2) Par.?
kalpavartaḥ prātarāśaḥ sagdhistu sahabhojanam / (89.1) Par.?
grāso guḍerakaḥ piṇḍo gaḍolaḥ kavako guḍaḥ // (89.2) Par.?
gaṇḍola: kavalastṛpte tvāghrātasuhitāśitāḥ / (90.1) Par.?
tṛptiḥ sauhityamāghrāṇamatha bhuktasamujjhite // (90.2) Par.?
phelā piṇḍoliphelī ca svodarapūrake punaḥ / (91.1) Par.?
kukṣiṃbharirātmaṃbharirudaraṃbharirapyatha // (91.2) Par.?
ādyūnaḥ syādaudariko vijigīṣāvivarjite / (92.1) Par.?
udarapiśācaḥ sarvānnīnaḥ sarvānnabhakṣakaḥ // (92.2) Par.?
śāṣkulaḥ piśitāśyunmadiṣṇustūnmādasaṃyutaḥ / (93.1) Par.?
gṛdhnustu gardhanastṛṣṇaglipsurlubdho 'bhilāṣukaḥ // (93.2) Par.?
lolupo lolubho lobhastṛṣṇā lipsā vaśaḥ spṛhā / (94.1) Par.?
kāṅkṣāśaṃsāgardhavāñchāśecchehātṛṇmanorathāḥ // (94.2) Par.?
kāmo 'bhilāṣo 'bhidhyā tu parasvehoddhataḥ punaḥ / (95.1) Par.?
avinīto vinītastu nibhṛtaḥ praśrito 'pi ca // (95.2) Par.?
vidheye vinayasthaḥ syādāśravo vacanesthitaḥ / (96.1) Par.?
vaśyaḥ praṇeyo dhṛṣṭastu viyāto dhṛṣṇudhṛṣṇajau // (96.2) Par.?
vīkṣāpanno vilakṣo 'thādhṛṣṭe śālīnaśāradau / (97.1) Par.?
śubhaṃyuḥ śubhasaṃyuktaḥ syādahaṃyurahaṃkṛtaḥ // (97.2) Par.?
kāmukaḥ kamitā kamro 'nukaḥ kāmayitābhikaḥ / (98.1) Par.?
kāmanaḥ kamaro 'bhīkaḥ pañcabhadrastu viplutaḥ // (98.2) Par.?
vyasanī harṣamāṇastu pramanā hṛṣṭamānasaḥ / (99.1) Par.?
vikurvāṇo vicetāstu durantarviparo manā: // (99.2) Par.?
matte śauṇḍotkaṭakṣībā utkastūtsuka unmanāḥ / (100.1) Par.?
utkaṇṭhito 'bhiśaste tu vācyakṣāritadūṣitāḥ // (100.2) Par.?
guṇaiḥ pratīte tvāhatalakṣaṇaḥ kṛtalakṣaṇaḥ / (101.1) Par.?
nirlakṣaṇastu pāṇḍurapṛṣṭhaḥ saṃkasuko 'sthire // (101.2) Par.?
tūṣṇīṃśīlastu tūṣṇīko vivaśo 'niṣṭaduṣṭadhīḥ / (102.1) Par.?
baddho nigaḍito naddhaḥ kīlito yantritaḥ sitaḥ // (102.2) Par.?
saṃdānitaḥ saṃyataśca syāduddānaṃ tu bandhanam / (103.1) Par.?
manohataḥ pratihataḥ pratibaddho hataśca saḥ // (103.2) Par.?
pratikṣipto 'dhikṣipto 'vakuṣṭaniṣkāsitau samau / (104.1) Par.?
āttagandhe 'bhibhūto 'padhvaste nyakkṛtadhikkṛtau // (104.2) Par.?
nikṛtastu viprakṛto nyakkārastu tiraskriyā / (105.1) Par.?
paribhāvo viprakāraḥ parāparyabhito bhavaḥ // (105.2) Par.?
atyākāro nikāraśca vipralabdhastu vañcitaḥ / (106.1) Par.?
svapnakśayālurnidrālurghūrṇite pracalāyitaḥ // (106.2) Par.?
nidrāṇaḥ śayitaḥ supto jāgarūkastu jāgarī / (107.1) Par.?
jāgaryā syājjāgaraṇaṃ jāgarā jāgaro 'pi ca // (107.2) Par.?
viṣvagañcati viṣvadryaṅdevadryaṅdevamañcati / (108.1) Par.?
sahāñcati tu sadhryaṅ syāttiryaṅ punastiro 'ñcati // (108.2) Par.?
saṃśayāluḥ saṃśayitā gṛhayālurgrahītari / (109.1) Par.?
patayāluḥ pātukaḥ syātsamau rociṣṇurocanau // (109.2) Par.?
dakṣiṇārhastu dakṣiṇyo dakṣiṇīyo 'tha daṇḍitaḥ / (110.1) Par.?
dāpitaḥ sādhito 'rcyastu pratīkṣyaḥ pūjito 'rhitaḥ // (110.2) Par.?
namasyito namasitāpacitāvañcito 'rcitaḥ / (111.1) Par.?
pūjārhaṇāsaparyārcā upahārabalī samau // (111.2) Par.?
viklavo vihvalaḥ sthūlaḥ pīvā pīnaśca pīvaraḥ / (112.1) Par.?
cakṣuṣyaḥ subhago dveṣyo 'kṣigato 'thāṃsalo balī // (112.2) Par.?
nirdagdho māṃsalaścopacito 'tha durbalaḥ kṛśaḥ / (113.1) Par.?
kṣāmaḥ kṣīṇastanuśchātastalināmāṃsapelavāḥ // (113.2) Par.?
picaṇḍilo bṛhatkukṣistunditundikatundilāḥ / (114.1) Par.?
udaryudarile vikhavikhuvigrā anāsike // (114.2) Par.?
natanāsike 'vanāṭo 'vaṭīṭo 'babhraṭo 'pi ca / (115.1) Par.?
kharaṇāstu kharaṇaso naḥkṣudraḥ kṣudranāsikaḥ // (115.2) Par.?
khuraṇāḥ syātsuraṇasa unnasastūgranāsikaḥ / (116.1) Par.?
paṅguḥ śroṇaḥ khalatistu khalvāṭa aindraluptikaḥ // (116.2) Par.?
śipiviṣṭo babhruratha kāṇaḥ kanana ekadṛk / (117.1) Par.?
pṛśriralpatanau kubje gaḍulaḥ kukare kuṇiḥ // (117.2) Par.?
nikharvaḥ khaṭṭanaḥ kharvaḥ kharvaśākhaśca vāmanaḥ / (118.1) Par.?
akarṇa eḍo badhiro duścarmā tu dvinagnakaḥ // (118.2) Par.?
vaṇḍaśca śipiviṣṭaśca khoḍakhorau tu khañjake / (119.1) Par.?
vikalāṅgastu pogaṇḍa ūrdhvajñurūrdhvajānukaḥ // (119.2) Par.?
ūrdhvajñaścāpyatha prajñuprajñau viralajānuke / (120.1) Par.?
saṃjñusaṃjñau yutajānau balino balibhaḥ samau // (120.2) Par.?
udagradandanturaḥ syātpralambāṇḍastu muṣkaraḥ / (121.1) Par.?
andho gatākṣa utpaśya unmukho 'dhomukhastvavāṅ // (121.2) Par.?
muṇḍastu muṇḍitaḥ keśī keśavaḥ keśiko 'pi ca / (122.1) Par.?
valiraḥ kekaro vṛddhanābhau tuṇḍilatuṇḍibhau // (122.2) Par.?
āmayāvyapaṭurglāno glāsurvikṛta āturaḥ / (123.1) Par.?
vyādhito 'bhyamito 'bhyānto dadrurogī tu dadruṇaḥ // (123.2) Par.?
pāmanaḥ kacchurastulyau sātisāro 'tisārakī / (124.1) Par.?
vātakī vātarogī syācchleṣmataḥ śleṣmaṇaḥ kaphī // (124.2) Par.?
klinnanetre cillacullau pillo 'thārśoyugarśasaḥ / (125.1) Par.?
mūrchite mūrtamūrchālau sidhmalastu kilāsini // (125.2) Par.?
pittaṃ māyuḥ kaphaḥ śleṣmā balāśaḥ snehabhūḥ khaṭa: / (126.1) Par.?
rogo rujā rugātaṅko māndyaṃ vyādhirapāṭavama // (126.2) Par.?
āma āmaya ākalyamupatāpo gadaḥ samāḥ / (127.1) Par.?
kṣayaḥ śoṣo rājayakṣmā yakṣmātha kṣutkṣutaṃ kṣavaḥ // (127.2) Par.?
kāsastu kṣavathuḥ pāmā khasaḥ kacchūrvicarcikā / (128.1) Par.?
kaṇḍūḥ kaṇḍūyanaṃ kharjūḥ kaṇḍūyātha kṣataṃ vraṇaḥ // (128.2) Par.?
arurīrmaṃ kṣaṇatuśca rūḍhavraṇapadaṃ kiṇa: / (129.1) Par.?
ślīpadaṃ pādavalmīkaḥ pādasphoṭo vipādikā // (129.2) Par.?
sphoṭakaḥ piḍako gaṇḍaḥ pṛṣṭagranthiḥ punargaḍuḥ / (130.1) Par.?
śvitraṃ syātpāṇḍuraṃ kuṣṭaṃ keśaghnaṃ tvindraluptakam // (130.2) Par.?
sidhma kilāsaṃ tvakpuṣpaṃ sidhmaṃ koṭhastu maṇḍalam / (131.1) Par.?
galagaṇḍe gaṇḍamālā rohiṇī tu galāṅkuraḥ // (131.2) Par.?
hikkā hekkā ca hṛllāsaḥ pratiśyāyastu pīnasaḥ / (132.1) Par.?
śothastu śvayathuḥ śophe durnāmārśo gudāṅkaraḥ // (132.2) Par.?
charde pracchardikā chardirvamathurvamanaṃ vamiḥ / (133.1) Par.?
gulme syādudaragranthirudāvarto gudagrahaḥ // (133.2) Par.?
gatirnāḍīvraṇe vṛddhiḥ kuruṇḍaścāṇḍavardhane / (134.1) Par.?
aśmarī syānmūtrakucchre prameho bahumūtratā // (134.2) Par.?
anāhastu nibandhaḥ syādgrahaṇī rukpravāhikā / (135.1) Par.?
vyādhiprabhedā vidradhibhagaṃdarajvarādayaḥ // (135.2) Par.?
doṣajñastu bhiṣagvaidya āyurvedī cikitsakaḥ / (136.1) Par.?
rogahāryagadaṃkāro bheṣajaṃ tantramauṣadham // (136.2) Par.?
bhaiṣajyamagado jāyuścikitsā rukpratikriyā / (137.1) Par.?
upacaryopacārau ca laṅghanaṃ tvapatarpaṇam // (137.2) Par.?
jāṅguliko viṣabhiṣaksvāsthyaṃ vārtamanāmayam / (138.1) Par.?
sahyārogye paṭūllāghavārtakalyāstu nīruji // (138.2) Par.?
kusṛtyā vibhavānveṣī pārśvakaḥ saṃdhijīvakaḥ / (139.1) Par.?
satkṛtyālaṃkṛtāṃ kanyāṃ yo dadāti sa kūkudaḥ // (139.2) Par.?
capalaścikuro nīlī rāgastu sthirasauhṛdaḥ / (140.1) Par.?
tato haridrārāgo 'nyaḥ sāndrasnigdhastu meduraḥ // (140.2) Par.?
gehenardī geheśūraḥ piṇḍīśūro 'stimāndhanī / (141.1) Par.?
svasthānasthaḥ paradveṣī goṣṭhaśvo 'thāpadi sthitaḥ // (141.2) Par.?
āpanno 'thāpadvipattirvipatsnigdhastu vatsalaḥ / (142.1) Par.?
upādhyabhyāgārikau tu kuṭumbavyāpṛte nari // (142.2) Par.?
jaivātṛkastu dīrghāyustrāsadāyī tu śaṅkuraḥ / (143.1) Par.?
abhipannaḥ śaraṇārthī kāraṇikaḥ parīkṣakaḥ // (143.2) Par.?
samardhukasta varado vrātīnāḥ saṃghajīvinaḥ / (144.1) Par.?
sabhyāḥ sadasyāḥ pārṣadyāḥ sabhāstārāḥ sabhāsadaḥ // (144.2) Par.?
sāmājikāḥ sabhā saṃsatsamājaḥ pariṣatsadaḥ / (145.1) Par.?
parṣatsamajyāgoṣṭhyāsthā āsthānaṃ samitirghaṭā // (145.2) Par.?
sāṃvatsaro jyautiṣiko mauhūrtiko nimittavit / (146.1) Par.?
daivajñagaṇakādeśijñānikārtāntikā api // (146.2) Par.?
vipraśnikekṣaṇikau ca saiddhāntikastu tāntrikaḥ / (147.1) Par.?
lekhake 'kṣarapūrvāḥ syuścaṇajīvakacañcavaḥ // (147.2) Par.?
vārṇiko lipikaraścākṣaranyāse lipirliviḥ / (148.1) Par.?
maṣidhānaṃ maṣikūpī malināmbu maṣivarmasi: // (148.2) Par.?
kalikastu kulaśreṣṭhī sabhiko dyūtakārakaḥ / (149.1) Par.?
kitavo dyūtakṛddhūrto 'kṣadhūrtaścākṣadevini // (149.2) Par.?
durodaraṃ kaitavaṃ syādyūtamakṣavatī paṇaḥ / (150.1) Par.?
pāśakaḥ pāsako 'kṣaśca devanastatpaṇo glahaḥ // (150.2) Par.?
aṣṭāpada: śāriphalaṃ śāraḥ śāriśca khelanī / (151.1) Par.?
pariṇāyastu śārīṇāṃ nayanaṃ syātsamantataḥ // (151.2) Par.?
samāhvayaḥ prāṇidyūtaṃ vyālagrāhyāhituṇḍikaḥ / (152.1) Par.?
syānmanojavasastātatulyaḥ śāstā tu deśakaḥ // (152.2) Par.?
sukṛtī puṇyavāndhanyo mittrayurmittravatsalaḥ / (153.1) Par.?
kṣemaṃkaro 'riṣṭatātiḥ śivatātiḥ śivaṃkaraḥ // (153.2) Par.?
śraddhālurāstikaḥ śrāddho nāstikastadviparyaye / (154.1) Par.?
vairaṅgiko virāgārho vītadambhastvakalkanaḥ // (154.2) Par.?
praṇāyyo 'saṃmatonveṣṭānupadyatha sahaḥ kṣamaḥ / (155.1) Par.?
śaktaḥ prabhūṣṇurbhūtāttastvāviṣṭaḥ śithilaḥ ślathaḥ // (155.2) Par.?
saṃvāhako 'ṅgamardaḥ syānnaṣṭabījastu niṣkalaḥ / (156.1) Par.?
āsani upaviṣṭaḥ syādūrdhva ūrdhvaṃdamaḥ sthitaḥ // (156.2) Par.?
adhvanīno 'dhvago 'dhvanyaḥ pānthaḥ pathikadeśikau / (157.1) Par.?
pravāsī tadguṇo hāriḥ pātheyaṃ śambalaṃ same // (157.2) Par.?
jaṅghālo 'tijavo jaṅghākariko jāṅghiko javī / (158.1) Par.?
javanastvarite vege rayo raṃhastaraḥ syadaḥ // (158.2) Par.?
javo vāja: prasaraśca mandagāmī tu mantharaḥ / (159.1) Par.?
kāmaṃgāmyanugāmīno 'tyantīno 'tyantagāmini // (159.2) Par.?
sahāyo 'bhicaro 'nośca jīvigāmicaraplavāḥ / (160.1) Par.?
sevako 'tha sevā bhaktiḥ paricaryā prasādanā // (160.2) Par.?
śuśrūṣārādhanopāstivarivasyāparīṣṭayaḥ / (161.1) Par.?
upacāraḥ padātistu pattiḥ padgaḥ padātikaḥ // (161.2) Par.?
pādātikaḥ pādacārī padājipadikāvapi / (162.1) Par.?
saraḥ puro 'grato 'grebhyaḥ purasto gamagāmigāḥ // (162.2) Par.?
praṣṭo 'thāveśikāgantu praghuṇo 'bhyāgato 'tithiḥ / (163.1) Par.?
prāghūrṇike thāveśikamātithyaṃ cātitheyyapi // (163.2) Par.?
sūryoḍhastu sa saṃprāpto yaḥ sūrye 'staṃ gate tithiḥ / (164.1) Par.?
pādārthaṃ pādyamarghārthamarghyaṃ vāryatha gauravam // (164.2) Par.?
abhyutthānaṃ vyathakastu syānmarmaspṛgaruṃtudaḥ / (165.1) Par.?
grāmeyake tu grāmīṇagrāmyau loko janaḥ prajāḥ // (165.2) Par.?
syādāmuṣyāyaṇo 'muṣyaputraḥ prakhyātavaptṛkaḥ / (166.1) Par.?
kulyaḥ kulīno 'bhijātaḥ kauleyakamahākulau // (166.2) Par.?
jātyo gotraṃ tu saṃtāno 'nvavāyo 'bhijanaḥ kulam / (167.1) Par.?
anvayo jananaṃ vaṃśaḥ strī nārī vanitā vadhūḥ // (167.2) Par.?
vaśā sīmantinī vāmā varṇinī mahilābalā / (168.1) Par.?
yoṣā yoṣidviśeṣāstu kāntā bhīrurnitambinī // (168.2) Par.?
pramadā sundarī rāmā ramaṇī lalanāṅganā / (169.1) Par.?
svaguṇenopamānena manojñādipadena ca // (169.2) Par.?
viśeṣitāṅgakarmā strī yathā taralalocanā / (170.1) Par.?
alasekṣaṇā mṛgākṣī mattebhagamanāpi ca // (170.2) Par.?
vāmākṣī susmitāsyā: svaṃ mānalīlāsmarādayaḥ / (171.1) Par.?
līlā vilāso vicchittirvivvokaḥ kilakiñcitam // (171.2) Par.?
moṭṭāyitaṃ kuṭṭamitaṃ lalitaṃ vihṛtaṃ tathā / (172.1) Par.?
vibhramaścetyalaṃkārāḥ strīṇāṃ svābhāvikā daśa // (172.2) Par.?
prāgalbhyaudāryamādhuryaśobhādhīratvakāntayaḥ / (173.1) Par.?
dīptiścāyatnajā bhāvahāvahelāstrayo 'ṅgajāḥ // (173.2) Par.?
sā kopanā bhāminī syācchekā mattā ca vāṇinī / (174.1) Par.?
kanyā kanī kumārī ca gaurī tu nagnikārajāḥ // (174.2) Par.?
madhyamā tu dṛṣṭarajāstaruṇī yuvatiścarī / (175.1) Par.?
talunī dikkarī varyā patiṃvarā svayaṃvarā // (175.2) Par.?
suvāsinī vadhūṭī syācciriṇṭyatha sadharmiṇī / (176.1) Par.?
patnī sahacarī pāṇigṛhītī gṛhiṇī guhāḥ // (176.2) Par.?
dārāḥ kṣetraṃ vadhūrbhāryā janī jāyā parigrahaḥ / (177.1) Par.?
dvitīyoḍhā kalatraṃ ca puraṃdhrī tu kuṭumbinī // (177.2) Par.?
prajāvatī bhrāturjāyā sūnoḥ snuṣā janī vabhūḥ / (178.1) Par.?
bhrātṛvargasya yā jāyā yātarastāḥ parasparam // (178.2) Par.?
vīrapatnī vīrabhāryā kulastrī kulabālikā / (179.1) Par.?
preyasī dayitā kāntā prāṇeśā vallabhā priyā // (179.2) Par.?
hṛdayeśā prāṇasamā śreṣṭhā praṇayaṇī ca sā / (180.1) Par.?
preyasyādyāḥ puṃsi patyau bhartā sektā patirvaraḥ // (180.2) Par.?
vivoḍhā ramaṇo bhoktā rucyo varayitā dhavaḥ / (181.1) Par.?
janyāstu tasya suhṛdo vivāhaḥ pāṇipīḍanam // (181.2) Par.?
pāṇigrahaṇamudvāha upādyāmayamāvapi / (182.1) Par.?
dārakarma pariṇayo jāmātā duhituḥ patiḥ // (182.2) Par.?
upapatistu jāraḥ syādbhujaṅgo gaṇikāpatiḥ / (183.1) Par.?
jampatī dampatī bhāryāpatī jāyāpatī samāḥ // (183.2) Par.?
yautakaṃ yutayordeyaṃ sudāyo haraṇaṃ ca tat / (184.1) Par.?
kṛtābhiṣekā mahiṣī bhoginyo 'nyā nṛpastriyaḥ // (184.2) Par.?
sairadhnī yānyaveśmasthā svatantrā śilpajīvinī / (185.1) Par.?
asiknyantaḥpuraḥpreṣyā dūtīsaṃcārike same // (185.2) Par.?
prājñī prajñā prajānantyāṃ prājñā tu prajñayānvitā / (186.1) Par.?
syādābhīrī mahāśūdrī jātipuṃyogayoḥ same // (186.2) Par.?
puṃyujyācāryācāryānī mātulānī tu mātulī / (187.1) Par.?
upādhyāyānyupādhyāyī kṣatriyyāryī ca śūdryapi // (187.2) Par.?
svata ācāryā śūdrā ca kṣatriyākṣatriyāṇyapi / (188.1) Par.?
upādhyāyyupādhyāyā syādaryāryāṇyau punaḥ same // (188.2) Par.?
didhiṣūstu punarbhūrdvirūḍhāsyā didhiṣū: patiḥ / (189.1) Par.?
sa tu dvijo 'gredidhiṣuryasya syātsaiva gehinī // (189.2) Par.?
jyeṣṭhe 'nūḍhe parivettānujo dāraparigrahī / (190.1) Par.?
tasya jyeṣṭhaḥ parivittirjāyā tu parivedinī // (190.2) Par.?
vṛṣasyantī kāmukī syādicchāyuktā tu kāmukā / (191.1) Par.?
kṛtasāpatnikādhthūḍhādhivinnātha pativratā // (191.2) Par.?
ekapatnī sucaritrā sādhvī satyasatītvarī / (192.1) Par.?
puṃścalī carṣaṇī bandhakyavinītā ca pāṃśulā // (192.2) Par.?
svairiṇī kulaṭā yāti yā priyaṃ sābhisārikā / (193.1) Par.?
vayasyāliḥ sakhī sadhrīcyaśiśvī tu śiśuṃ vinā // (193.2) Par.?
pativatnī jīvatpatirviśvastā vidhavā same / (194.1) Par.?
nirvīrā niṣpatisutā jīvattokā tu jīvasū: // (194.2) Par.?
naśyatprasūtikā nanduḥ saśmaśrurvaramālinī / (195.1) Par.?
kātyāyinī tvardhavṛddhā kāṣāyavasanādhavā // (195.2) Par.?
śravaṇā bhikṣukī muṇḍā poṭā tu strīnṛlakṣaṇā / (196.1) Par.?
sādhāraṇastrī gaṇikā veśyā paṇyapaṇāṅganā // (196.2) Par.?
bhujiṣyā lañjikā rūpājīvā vāravadhūḥ punaḥ / (197.1) Par.?
sā vāramukhyātha cundī kuṭṭanī śaṃbhalī samāḥ // (197.2) Par.?
poṭā voṭā ca ceṭī ca dāsī ca kuṭahārikā / (198.1) Par.?
nagnā tu koṭavī vṛddhā paliknyatha rajasvalā // (198.2) Par.?
puṣpavatyadhirātreyī strīdharmiṇī malinyavī / (199.1) Par.?
udakyā ṛtumatī ca puṣpahīnā tu niṣkalā // (199.2) Par.?
rākā tu sarajāḥ kanyā strīdharmaḥ puṣpamārtavam / (200.1) Par.?
rajastatkālastu ṛtuḥ surataṃ mohanaṃ ratam // (200.2) Par.?
saṃveśanaṃ saṃprayogaḥ saṃbhogaśca raho ratiḥ / (201.1) Par.?
grāmyadharmo nidhuvanaṃ kāmakeliḥ paśukriyā // (201.2) Par.?
vyavāyo maithunaṃ strīpuṃsordvadvaṃ mithunaṃ ca tat / (202.1) Par.?
antarvatnī gurviṇī syādgarbhavatyudariṇyapi // (202.2) Par.?
āpannasattvā gurvī ca śraddhālurdohadānvitā / (203.1) Par.?
vijātā ca prajātā ca jātāpatyā prasūtikā // (203.2) Par.?
garbhastu garabho bhrūṇo dohadalakṣaṇaṃ ca saḥ / (204.1) Par.?
garbhāśayo jarāyūlve kalalolve punaḥ same // (204.2) Par.?
dohadaṃ daurhṛtaṃ śraddhā lālasā sūtimāsitu / (205.1) Par.?
vaijanano vijananaṃ prasavo nandanaḥ punaḥ // (205.2) Par.?
udvaho 'ṅgātmajaḥ sūnustanayo dārakaḥ sutaḥ / (206.1) Par.?
putre duhitari strītve tokāpatyaprasūtayaḥ // (206.2) Par.?
tukprajobhayorbhrātrīyo bhrātṛvyo bhrāturātmaje / (207.1) Par.?
svasrīyo bhāgineyaśca jāmeyaḥ kutapaśca saḥ // (207.2) Par.?
naptā pautraḥ putraputro dauhitro duhituḥ sutaḥ / (208.1) Par.?
pratinaptā prapautraḥ syāttatputrastu parampara: // (208.2) Par.?
paitṛṣvaseyaḥ syātpaitṛṣvasrīyaśca pitṛṣvasuḥ / (209.1) Par.?
mātṛṣvasrīyastugmātṛṣvasurmātṛṣvaseyavat // (209.2) Par.?
vimātṛjo vaimātreyo dvaimāturo dvimātṛjaḥ / (210.1) Par.?
satyāstu tanaye sāṃmāturavaṅgādramāturaḥ // (210.2) Par.?
saubhāgineyakānīnau subhagākanyayoḥ sutau / (211.1) Par.?
paunarbhavapārastraiṇeyau punarbhūparastriyoḥ // (211.2) Par.?
dāsyā dāseradāseyau nāṭerastu naṭīsutaḥ / (212.1) Par.?
bandhulo bāndhakineyaḥ kaulaṭero 'satīsutaḥ // (212.2) Par.?
sa tu kaulaṭineyaḥ syādyo bhikṣukasatīsutaḥ / (213.1) Par.?
dvāvapyetau kaulaṭeyau kṣetrajo devarādijaḥ // (213.2) Par.?
svajāte tvaurasorasyau mṛte bhartari jārajaḥ / (214.1) Par.?
golako 'thāmṛte kuṇḍe bhrātā tu syātsahodaraḥ // (214.2) Par.?
samānodaryasodaryasagarbhasahajā api / (215.1) Par.?
sodaraśca sa tu jyeṣṭhaḥ syātpitryaḥ pūrvajo 'grajaḥ // (215.2) Par.?
jaghanyaje yaviṣṭhaḥ syātkaniṣṭho 'varajo 'nujaḥ / (216.1) Par.?
sa yavīyānkanīyāṃśca pitṛvyaśyālamātulāḥ // (216.2) Par.?
pituḥ patnyāśca mātuśca bhrātaro devṛdevarau / (217.1) Par.?
devā cāvaraje patyurjāmistu bhaginī svasā // (217.2) Par.?
nanāndā tu svasā patyurnanandā nandinītyapi / (218.1) Par.?
patnyāstu bhaginī jyeṣṭhā jyeṣṭhaśvaśrūḥ kulīcasā // (218.2) Par.?
kaniṣṭhā śyālikā hālī yantraṇīkelikuñcikā / (219.1) Par.?
kelirdravaḥ parīhāsaḥ krīḍā līlā ca narma ca // (219.2) Par.?
devanaṃ kūrdanaṃ khelā lalanaṃ varkaro 'pi ca / (220.1) Par.?
vaptā ca janakastāto bījī janayitā pitā // (220.2) Par.?
pitāmahastasya pitā tatpitā prapitāmahaḥ / (221.1) Par.?
māturmātāmahādyevaṃ mātāmbā jananī prasūḥ // (221.2) Par.?
savitrī janayitrī ca kṛmilā tu bahuprasūḥ / (222.1) Par.?
dhātrī tu syādupamātā vīramātā tu vīrasūḥ // (222.2) Par.?
śvaśrūrmātā patipatnyoḥ śvaśurastu tayoḥ pitā / (223.1) Par.?
pitarastu piturvaṃśyā māturmātāmahā kule // (223.2) Par.?
pitarau mātāpitarau mātarapitarau pitā ca mātā ca / (224.1) Par.?
śvaśrūśvaśurau śvaśurau putrau putraśca duhitā ca // (224.2) Par.?
bhrātā ca bhaginī cāpi bhrātarāvatha bāndhavaḥ / (225.1) Par.?
svo jñātiḥ svajano bandhuḥ sagotraśca nijaḥ punaḥ // (225.2) Par.?
ātmīyaḥ svaḥ svakīyaśca sapiṇḍāstu sanābhayaḥ / (226.1) Par.?
tṛtīyāprakṛtiḥ paṇḍaḥ ṣaṇḍhaḥ klībo napuṃsakam // (226.2) Par.?
indriyāyatanamaṅgavigrahau kṣetragātratanubhūghanāstanūḥ / (227.1) Par.?
mūrtimatkaraṇakāyamūrtayo verasaṃhananadehasaṃcarāḥ // (227.2) Par.?
ghano bandhaḥ puraṃ piṇḍo vapuḥ pudgalavarṣmaṇī / (228.1) Par.?
kalevaraṃ śarīre 'sminnajīve kuṇapaṃ śavaḥ // (228.2) Par.?
mṛtakaṃ ruṇḍakavandhau tvapaśīrṣe kriyāyuji / (229.1) Par.?
vayāṃsi tu daśāḥ prāyāḥ sāmudraṃ dehalakṣaṇam // (229.2) Par.?
ekadeśe pratīkāṅgāvayavāpaghanā api / (230.1) Par.?
uttamāṅgaṃ śiro mūrdhā maulirmastakamuṇḍake // (230.2) Par.?
varāṅgaṃ karaṇatrāṇaṃ śīrṣaṃ mastikamityapi / (231.1) Par.?
tajjā: keśāstīrthavākāścikurāḥ kuntalāḥ kacāḥ // (231.2) Par.?
vālāḥ syustatparāḥ pāśo racanā bhāra uccayaḥ / (232.1) Par.?
hastaḥ pakṣaḥ kalāpaśca keśabhūyastvavācakāḥ // (232.2) Par.?
alakastu karkarālaḥ khaṃkharaścūrṇakuntalaḥ / (233.1) Par.?
sa tu bhāle bhramarakaḥ kurulo bhramarālakaḥ // (233.2) Par.?
dhamillaḥ saṃyatāḥ keśāḥ keśaveśe kabaryathā / (234.1) Par.?
veṇiḥ praveṇiḥ śīrṣaṇyaśirasyau viśade kace // (234.2) Par.?
keśeṣu vartma sīmantaḥ palitaṃ pāṇḍuraḥ kacaḥ / (235.1) Par.?
cūḍā keśī keśapāśī śikhā śikhaṇḍikā samāḥ // (235.2) Par.?
sā bālānāṃ kākapakṣaḥ śikhaṇḍakaśikhāṇḍakau / (236.1) Par.?
tuṇḍamāsyaṃ mukhaṃ vaktraṃ lapanaṃ vadanānane // (236.2) Par.?
bhāle godhyalikālīkalalāṭāni śrutau śravaḥ / (237.1) Par.?
śabdādhiṣṭhānapaiñjūṣamahānādadhvanigrahāḥ // (237.2) Par.?
karṇaḥ śrotraṃ śravaṇaṃ ca veṣṭanaṃ karṇaśaṣkulī / (238.1) Par.?
pālistu karṇalatikāśaṅko bhālaśravo 'ntare // (238.2) Par.?
cakṣurakṣīkṣaṇaṃ netraṃ nayanaṃ dṛṣṭirambakam / (239.1) Par.?
locanaṃ darśanaṃ dṛkca tattārā tu kanīnikā // (239.2) Par.?
vāmaṃ tu nayanaṃ saumyaṃ bhānavīyaṃ tu dakṣiṇam / (240.1) Par.?
asaumye 'kṣaṇyanakṣi syādīkṣaṇaṃ tu niśāmanam // (240.2) Par.?
nibhālanaṃ niśamanaṃ nidhyānamavalokanam / (241.1) Par.?
darśanaṃ dyotanaṃ nirvarṇanaṃ cāthārdhavīkṣaṇam // (241.2) Par.?
apāṅgadarśanaṃ kākṣaḥ kaṭākṣo 'kṣivikūṇitam / (242.1) Par.?
syādunmīlanamunmeṣo nimeṣastu nimīlanam // (242.2) Par.?
akṣṇorvāhyāntāvapāṅgau bhrūrurdhve romapaddhatiḥ / (243.1) Par.?
sakopabhrūvikāre syādbhrabhrubhrūbhṛparā kuṭiḥ // (243.2) Par.?
kūrcaṃ kūrpaṃ bhruvormadhye pakṣma syānnetraromaṇi / (244.1) Par.?
gandhajñā nāsikā nāsā ghrāṇaṃ ghoṇā vikūṇikā // (244.2) Par.?
nakraṃ narkuṭakaṃ śiṅghinyoṣṭho 'dharo radacchadaḥ / (245.1) Par.?
dantavastraṃ ca tatprāntau sṛkkaṇī asikaṃ tvadhaḥ // (245.2) Par.?
asikādhastu cibukaṃ syādgallaḥ sṛkkaṇaḥ paraḥ / (246.1) Par.?
gallātparaḥ kapolaśca paro gaṇḍaḥ kapolataḥ // (246.2) Par.?
tato hanuḥ śmaśru kūrcamāsyaloma ca māsurī / (247.1) Par.?
dāḍhikā daṃṣṭrikā dāḍhā daṃṣṭrā jambho dvijā radāḥ // (247.2) Par.?
radanā daśanā dantā daṃśakhādanamallakāḥ / (248.1) Par.?
rājadantau tu madhyasthāvupariśreṇikau kvacit // (248.2) Par.?
rasajñā rasanā jihvā lolā tālu tu kākudam / (249.1) Par.?
sudhāsravā ghaṇṭikācalambikā galaśuṇḍikā // (249.2) Par.?
kaṃdharā dhamanirgrīvā śirodhiśca śirodharā / (250.1) Par.?
sā trirekhā kambugrīvāvaṭurghāṭā kṛkāṭikā // (250.2) Par.?
kṛkastu kaṃdharāmadhyaṃ kukapārśvau tu vītanau / (251.1) Par.?
grīvādhamanyau prāgnīle paścānmanye kalambike // (251.2) Par.?
galo nigaraṇaḥ kaṇṭhaḥ kākalakastu tanmaṇiḥ / (252.1) Par.?
aṃso bhujaśiraḥ skandho jatru saṃdhiruroṃ 'sagaḥ // (252.2) Par.?
bhujo bāhuḥ praveṣṭo dorbāhātha bhujakoṭaraḥ / (253.1) Par.?
dormūlaṃ khaṇḍika: kakṣā pārśvaṃ syādetayoradhaḥ // (253.2) Par.?
kaphoṇistu bhujāmadhyaṃ kaphaṇiḥ kūrparaśca saḥ / (254.1) Par.?
adhastasyā maṇibandhātprakoṣṭhaḥ syātkalācikā // (254.2) Par.?
pragaṇḍaḥ kūrparāsāntaḥ pañcaśākhaḥ śayaḥśamaḥ / (255.1) Par.?
hastaḥ pāṇiḥ karasyādau maṇibandho maṇiśca saḥ // (255.2) Par.?
karabho 'smādākaniṣṭhaṃ karaśākhāṅgulī same / (256.1) Par.?
aṅguriścāṅgulo 'ṅguṣṭhastarjanī tu pradeśinī // (256.2) Par.?
jyeṣṭhā tu madhyamā madhyā sāvitrī syādanāmikā / (257.1) Par.?
kanīnikā tu kaniṣṭhāvahasto hastapṛṣṭhataḥ // (257.2) Par.?
kāmāṅkuśo mahārājaḥ karajo nakharo nakhaḥ / (258.1) Par.?
karaśūkobhujākaṇṭaḥ punarbhavapunarnavau // (258.2) Par.?
pradeśinyādibhiḥ sārdhamaṅguṣṭhe vitate sati / (259.1) Par.?
prādeśatālagokarṇavitastayo yathākramam // (259.2) Par.?
prasāritāṅgulau pāṇau capeṭaḥ pratalastalaḥ / (260.1) Par.?
prahastastālikastālaḥ siṃhatālastu tau yutau // (260.2) Par.?
saṃpiṇḍitāṅguraliḥ pāṇirmuṣṭirmusturmucuṭyapi / (261.1) Par.?
saṃgrāhaścārdhamuṣṭiḥ syātkhaṭakaḥ kubjitaḥ punaḥ // (261.2) Par.?
pāṇiḥ prasṛtaḥ prasṛtistau yutāvañjaliḥ punaḥ / (262.1) Par.?
prasṛte tu jalādhāre gaṇḍūṣaśrulukaścaluḥ // (262.2) Par.?
hastaḥ prāmāṇiko madhyemadhyamāṅgulikūrparam / (263.1) Par.?
baddhamuṣṭirasau ratniraratnirniṣkaniṣṭhikaḥ // (263.2) Par.?
vyāmavyāyāmanyagrodhāstiryagbāhū prasāritau / (264.1) Par.?
ūrdhvīkṛtabhujāpāṇirnnaramānaṃ tu pauruṣam // (264.2) Par.?
daghnadvayasamātrāstu jānvādestattadunmite / (265.1) Par.?
rīḍhakaḥ pṛṣṭhavaṃśaḥ syātpṛṣṭhaṃ tu caramaṃ tanoḥ // (265.2) Par.?
pūrvabhāga upastho 'ṅkaḥ kroḍa utsaṅga ityapi / (266.1) Par.?
koḍoro hṛdayasthānaṃ vakṣo vatso bhujāntaram // (266.2) Par.?
stanāntaraṃ hṛddhṛdayaṃ stanau kucau payodharau / (267.1) Par.?
urojau ca cūcukaṃ tu stanādvṛntaśikhamukhāḥ // (267.2) Par.?
tundaṃ tundigarbhakukṣī picaṇḍo jaṭharodare / (268.1) Par.?
kālakhaṇḍaṃ kālakhañjaṃ kāleyaṃ kālakaṃ yakṛt // (268.2) Par.?
dakṣiṇe tilakaṃ kloma vāme tu raktaphenajaḥ / (269.1) Par.?
puṣpasaḥ syādatha plīhā gulmo 'traṃ tu purītati // (269.2) Par.?
romāvalī romalatā nābhiḥ syāttundakūpikā / (270.1) Par.?
nābheradho mūtrapuṭaṃ vastirmūtrāśayo 'pi ca // (270.2) Par.?
madhyo 'valagnaṃ vilagnaṃ madhyamo 'tha kaṭaḥ kaṭiḥ / (271.1) Par.?
śroṇiḥ kalatraṃ kaṭīraṃkāñcīpadaṃ kakadmatī // (271.2) Par.?
nitambārohau strīkaṭyāḥ paścājjaghanamagrataḥ / (272.1) Par.?
trikaṃ vaṃśādhastatpārśvakūpakau tu kukundare // (272.2) Par.?
pūtau sphijau kaṭiprothau varāṅgaṃ tu cyutirbuliḥ / (273.1) Par.?
bhago 'patyapatho yoniḥ smarānmandirakūpike // (273.2) Par.?
strīcihnamatha puṃścihnaṃ mehanaṃ śepaśepasī / (274.1) Par.?
śiśnaṃ meḍhraḥ kāmalatā liṅgaṃ ca dvayamapyadaḥ // (274.2) Par.?
guhyaprajananopasthā guhyamadhyaṃ gulo maṇiḥ / (275.1) Par.?
sīvanī tadadhaḥsūtraṃ syādaṇḍaṃ pelamaṇḍakaḥ // (275.2) Par.?
muṣko 'ṇḍakoṣo vṛṣaṇo 'pānaṃ pāyurgudaṃ cyutiḥ / (276.1) Par.?
adhomarma śakṛddvāraṃ tribalīkavulī api // (276.2) Par.?
viṭapaṃ tu mahāvījyamantarā muṣkavaṅkṣaṇam / (277.1) Par.?
ūrusaṃdhirvaṅkṣaṇaḥ syātsakthyūrustasya parva tu // (277.2) Par.?
jānurnalakīlo 'ṣṭhīvānpaścādbhāgo 'sya mandiraḥ / (278.1) Par.?
kapolī tvagrimo jaṅghā prasṛtā nalakinyapi // (278.2) Par.?
pratijaṅghā tvagrajaṅghā piṇḍikā tu picaṇḍikā / (279.1) Par.?
gulphastu caraṇagranthirghuṭiko ghuṇṭako puṭaḥ // (279.2) Par.?
caraṇaḥ kramaṇaḥ pādaḥ padaṃhriścalana: kramaḥ / (280.1) Par.?
pādamūlaṃ gohiraṃ syātpārṣṇistu ghuṭayoradhaḥ // (280.2) Par.?
pādāgraṃ prapadaṃ kṣipraṃ tvaṅguṣṭhāṅgulimadhyataḥ / (281.1) Par.?
kūrcaṃ kṣiprasyoparyahriskandhaḥ kūrcaśiraḥ same // (281.2) Par.?
talahṛdayaṃ tu talaṃ madhye pādatalasya tat / (282.1) Par.?
tilakaḥ kālakaḥ piplurjaḍulastilakālakaḥ // (282.2) Par.?
rasāsṛṅmāṃsamedo 'sthimajjaśukrāṇi dhātavaḥ / (283.1) Par.?
saptaiva daśa vaikeṣāṃ romatvaksnāyubhiḥ saha // (283.2) Par.?
rasa āhāratejo 'gnisaṃbhavaḥ ṣaḍrasāsavaḥ / (284.1) Par.?
ātreyo 'sṛkkaro dhāturghanamūlamahāparaḥ // (284.2) Par.?
raktaṃ rudhiramāgneyaṃ visraṃ tejobhavaṃ rasāt / (285.1) Par.?
śoṇitaṃ lohitamasṛkvāsiṣṭhaṃ prāṇadāsure // (285.2) Par.?
kṣatajaṃ māṃsakāryasraṃ māṃsaṃ palalajāṅgale / (286.1) Par.?
raktāttejobhave kravyaṃ kāśyapaṃ tarasāmiṣe // (286.2) Par.?
medaskṛtpiśitaṃ kīnaṃ palaṃ peśyastu tallatāḥ / (287.1) Par.?
vukkā hṛddhṛdayaṃ vṛkkā surasaṃ ca tadagrimam // (287.2) Par.?
śuṣkaṃ vallūramuttamaṃ pūyadūṣye punaḥ same / (288.1) Par.?
medo 'sthikṛdvapā māṃsāttejoje gautamaṃ vasā // (288.2) Par.?
godaṃ tu mastakasneho mastiṣko mastuluṅgakaḥ / (289.1) Par.?
asthi kulyaṃ bhāradvājaṃ medastejaśca majjakṛt // (289.2) Par.?
māṃsapittaṃ śvadayitaṃ karkaro dehadhārakam / (290.1) Par.?
medojaṃ kīkasaṃ sāraṃ karoṭiḥ śiraso 'sthani // (290.2) Par.?
kapālakarparau tulyau pṛṣṭhasyāsthni kaśerukā / (291.1) Par.?
śākhāsthani syānnalakaṃ pārśvāsthni vaṅkriparśuke // (291.2) Par.?
śarīrāsthi karaṅkaḥ syātkaṅkālamasthipañjaraḥ / (292.1) Par.?
majjā tu kauśikaḥ śukrakaro 'sthnaḥ snehasaṃbhavau // (292.2) Par.?
śukraṃ reto balaṃ vīryaṃ bījaṃ majjasamudbhavam / (293.1) Par.?
ānandaprabhavaṃ puṃstvamindriyaṃ kiṭṭavarjitam // (293.2) Par.?
pauruṣaṃ pradhānadhāturloma roma tanūruham / (294.1) Par.?
tvakchaviśchādanī kṛttiścarmājinamasṛgdharā // (294.2) Par.?
vasnasā tu snasāsnāyurnāḍyo dhamanayaḥ śirāḥ / (295.1) Par.?
kaṇḍarā tu mahāsnāyurmalaṃ kiṭṭaṃ tadīkṣajam // (295.2) Par.?
dūṣīkā dūṣikā jaihvaṃ kulukaṃ pippikā punaḥ / (296.1) Par.?
dantyaṃ kārṇaṃ tu piñjūṣaḥ śiṅghāṇo ghrāṇasaṃbhavam // (296.2) Par.?
sṛṇīkā syandinī lālāsyāsavaḥ kaphakūrcikā / (297.1) Par.?
mūtraṃ bastimalaṃ mehaḥ prasrāvo nṛjalaṃ sravaḥ // (297.2) Par.?
puṣpikā tu liṅgamalaṃviḍviṣṭhāvaskaraḥ śakṛt / (298.1) Par.?
gūthaṃ purīṣaṃ śamaloccārau varcaskavarcasī // (298.2) Par.?
veṣo nepathyamākalpaḥ parikarmāṅgasaṃskriyā / (299.1) Par.?
udvartanamutsādanamaṅgarāgo vilepanam // (299.2) Par.?
carcikyaṃ samālabhanaṃ carcā syānmaṇḍanaṃ punaḥ / (300.1) Par.?
prasādhanaṃ pratikarma mārṣṭi: syānmārjanā mṛjā // (300.2) Par.?
vāsayogastu cūrṇaṃ syātpiṣṭātaḥ paṭavāsakaḥ / (301.1) Par.?
gandhamālyādinā yastu saṃskāraḥ so 'dhivāsanam // (301.2) Par.?
nirveśa upabhogaḥ syātsnānaṃ savanamāplavaḥ / (302.1) Par.?
karpūrāgurukolakastūrīcandanadravaiḥ // (302.2) Par.?
syādyakṣakardamo miśrairvartirgātrānulepanī / (303.1) Par.?
candanāgurukastūrīkuṅkumaistu catuḥsamam // (303.2) Par.?
agurvagaru rājārhaṃ lohaṃ kṛmijavaṃśike / (304.1) Par.?
anāryajaṃ joṅgikaṃ ca maṅgalyāmalligandhi yat // (304.2) Par.?
kālāguruḥ kālatuṇḍaḥ śrīkhaṇḍo rohaṇadrumaḥ / (305.1) Par.?
gandhasāro malayajaścandane haricandane // (305.2) Par.?
tailaparṇikagośīrṣau patrāṅgaṃ raktacandanam / (306.1) Par.?
kucandanaṃ tāmrasāraṃ rañjanaṃ tilaparṇikā // (306.2) Par.?
jātikośaṃ jātiphalaṃ karpūro himavālukā / (307.1) Par.?
ghanasāraḥ sitābhraśca candro 'tha mṛganābhijā // (307.2) Par.?
mṛganābhirmṛgamadaḥ kastūrī gandhadhūlyapi / (308.1) Par.?
kaśmīrajanma ghusṛṇaṃ varṇaṃ lohitacandanam // (308.2) Par.?
vālhīkaṃ kuṅkumaṃ vahniśikhaṃ kāleyajāguḍe / (309.1) Par.?
saṃkocapiśunaṃ raktaṃ dhīraṃ pītanadīpane // (309.2) Par.?
lavaṅgaṃ devakusumaṃ śrīsaṃjñamatha kolakam / (310.1) Par.?
kakkolakaṃ kośaphalaṃ kālīyakaṃ tu jāpakam // (310.2) Par.?
yakṣadhūpo bahurūpaḥ sālaveṣṭo 'gnivallabhaḥ / (311.1) Par.?
sarjamaṇiḥ sarjaraso rālaḥ sarvaraso 'pi ca // (311.2) Par.?
dhūpo vṛkṣātkṛtrimācca turuṣkaḥ silhapiṇḍakau / (312.1) Par.?
pāyasastu vṛkṣadhūpaḥ śrīvāsaḥ saraladravaḥ // (312.2) Par.?
sthānātsthānāntaraṃ gacchandhūpo gandhapiśācikā / (313.1) Par.?
sthāsakastu hastabimbamalaṃkārastu bhūṣaṇam // (313.2) Par.?
pariṣkārābharaṇe ca cūḍāmaṇiḥ śiromaṇiḥ / (314.1) Par.?
nāyakastaralo hārāntarmaṇirmukuṭaṃ punaḥ // (314.2) Par.?
mauliḥ kirīṭakoṭīramuṣṇīṣaṃ puṣpadāma tu / (315.1) Par.?
mūrdhni mālyaṃ mālā sraksvagarbhakaḥ keśamadhyagam // (315.2) Par.?
prabhraṣṭakaṃ śikhālambi puronyastaṃ lalāmakam / (316.1) Par.?
tiryagvakṣasi vaikakṣaṃ prālambamṛjulambi yat // (316.2) Par.?
saṃdarbho racanā gumpha: sranthanaṃ manthanaṃ samāḥ / (317.1) Par.?
tilake tamālapatracitrapuṇḍraviśeṣakāḥ // (317.2) Par.?
āpīḍaśekharottaṃsāḥ vataṃsāḥ śirasaḥ sraji / (318.1) Par.?
uttarau karṇapūre 'pi pattralekhā tu pattrataḥ // (318.2) Par.?
bhaṅgivallīlatāṅgulyaḥ pattrapāśyā lalāṭikā / (319.1) Par.?
vālapāśyā pāritathyākarṇikā karṇabhūṣaṇam // (319.2) Par.?
tāḍaṅkastu tāḍapattraṃ kuṇḍalaṃ karṇaveṣṭaka: / (320.1) Par.?
utkṣiptikā tu karṇāndurbālīkā karṇapṛṣṭhagā // (320.2) Par.?
graiveyakaṃ kaṇṭhabhūṣā lambamānā lalambikā / (321.1) Par.?
prālambikā kṛtā hemnoraḥsūtrikā tu mauktikaiḥ // (321.2) Par.?
hāro muktātaḥprālambasrakkalāpāvalīlatā / (322.1) Par.?
devacchandaḥ śataṃ sāṣṭaṃ tvindracchandaḥsahasrakam // (322.2) Par.?
tadardhavijayacchando hārastvaṣṭottaraṃ śatam / (323.1) Par.?
ardhaṃ raśmikalāpo 'sya dvādaśa tvardhamāṇavaḥ // (323.2) Par.?
dvirdvādaśārdhagucchaḥ syātpañca hāraphalaṃ latāḥ / (324.1) Par.?
ardhahāraścatuḥṣaṣṭirgucchamāṇavamandarāḥ // (324.2) Par.?
api gostanagopucchāvardhamardhaṃ yathottaram / (325.1) Par.?
iti hārāyaṣṭibhedādekāvalyekayaṣṭikā // (325.2) Par.?
kaṇṭhikāpyatha nakṣatramālā tatsaṃkhyamauktikaiḥ / (326.1) Par.?
keyūramaṅgadaṃ bāhubhūṣātha karabhūṣaṇam // (326.2) Par.?
kaṭako valayaṃ pārihāryāvāpau tu kaṅkaṇam / (327.1) Par.?
hastasūtraṃ pratisara ūrmikā tvaṅgulīyakam // (327.2) Par.?
sākṣarāṅgulimudrā sā kaṭisūtraṃ tu mekhalā / (328.1) Par.?
kalāpo raśanā sā rasanaṃ kāñcī ca saptakī // (328.2) Par.?
sā śṛṅkhalaṃ puṃskaṭīsthā kiṃkiṇī kṣudraghaṇṭikā / (329.1) Par.?
nūpuraṃ tu tulākoṭiḥ pādataḥ kaṭakāṅgade // (329.2) Par.?
mañjīraṃ haṃsakaṃ śiñjinyaṃśukaṃ vastramambaram / (330.1) Par.?
sicayo vasanaṃ cīrācchādau sikcelavāsasī // (330.2) Par.?
paṭaḥ proto 'ñcalo 'syānto vartirvastiśca taddaśāḥ / (331.1) Par.?
patrorṇaṃ dhautakauśeyamuṣṇīṣo mūrdhaveṣṭanam // (331.2) Par.?
tatsyādudgamanīyaṃ yaddhautayorvastrayoryugam / (332.1) Par.?
tvakphalakṛmiromabhyaḥ saṃbhavatvāccaturvidham // (332.2) Par.?
kṣaumakārpāsakauśeyarāṅgavādivibhedataḥ / (333.1) Par.?
kṣaumaṃ dukūlaṃ dugūlaṃ syātkārpāsaṃ tu bādaram // (333.2) Par.?
kauśeyaṃ kṛmikośotthaṃ rāṅkavaṃ mṛgaromajam / (334.1) Par.?
kambalaḥ punarurṇāyurāvikaurabhrarallakāḥ // (334.2) Par.?
navaṃ vāso 'nāhataṃ syāttantrakaṃ niṣpravāṇi ca / (335.1) Par.?
pracchādanaṃ prāvaraṇaṃ saṃvyānaṃ cottarīyakam // (335.2) Par.?
vaikakṣe prāvārottarāsaṅgau bṛhatikāpi ca / (336.1) Par.?
varāśiḥ sthūlaśāṭaḥ syātparidhānaṃ tvadhoṃśukam // (336.2) Par.?
antarīyaṃ nivasanamupasaṃvyānamityapi / (337.1) Par.?
tadgranthiruccayo nīvīvarastryardhorukāṃśukam // (337.2) Par.?
caṇḍātakaṃ calanakaṃ calanī tvitarastriyāḥ / (338.1) Par.?
colaḥ kañculikā kūrpāsakoṅgikā ca kañcuke // (338.2) Par.?
śāṭī coṭyatha nīśāro himavātāpahāṃśuke / (339.1) Par.?
kacchā kacchāṭikā kakṣā paridhānāparāñcale // (339.2) Par.?
kakṣāpaṭastu kaupīnaṃ samau naktākakarpaṭau / (340.1) Par.?
nicolaḥ pracchadapaṭo niculaścottaracchade // (340.2) Par.?
utsaveṣu suhṛdbhiryadbalādākṛṣya gṛhyate / (341.1) Par.?
vastramālyādi tatpūrṇapātraṃ pūrṇānakaṃ ca tat // (341.2) Par.?
tattu syādāprapadīnaṃ vyāpnosyāprapadaṃ hi yat / (342.1) Par.?
cīvaraṃ bhikṣusaṃghāṭī jīrṇavastraṃ paṭaccaram // (342.2) Par.?
śāṇī goṇī chidravastre jalārdrā klinnavāsasi / (343.1) Par.?
paryastikāparikaraḥ paryaṅkaścāvasakthikā // (343.2) Par.?
kuthe varṇaparistomapraveṇīnavatāstarāḥ / (344.1) Par.?
apaṭī kāṇḍapaṭaḥ syātpratisīrā javanyapi // (344.2) Par.?
tiraskariṇyatholloco vitānaṃ kadako 'pi ca / (345.1) Par.?
candrodaye sthūlaṃ dūṣye keṇikā paṭakuṭyapi // (345.2) Par.?
guṇalayanikāyāṃ syātsaṃstarasrastarau samau / (346.1) Par.?
talpaṃ śayyā śayanīyaṃ śayanaṃ talinaṃ ca tat // (346.2) Par.?
mañcamañcakaparyaṅkapalyaṅkāḥ khaṭvayā samāḥ / (347.1) Par.?
ucchīrṣakamupāddhānavarhaupāle patadgrahaḥ // (347.2) Par.?
pratigrāhe mukurātmadarśādarśāstu darpaṇe / (348.1) Par.?
syādvetrāsanamāsandī viṣṭaraḥ pīṭhamāsanam // (348.2) Par.?
kasipurbhojanācchādāvauśiraṃśayanāśane / (349.1) Par.?
lākṣā drumāmayo rākṣā raṅgamātā palaṃkaṣā // (349.2) Par.?
jatu kṣataghnā kṛmijā yāvālaktau tu tadrasaḥ / (350.1) Par.?
añjanaṃ kajjalaṃ dīpaḥ pradīpaḥ kajjaladhvajaḥ // (350.2) Par.?
snehapriyo gṛhamaṇirdaśākarṣo daśendhanaḥ / (351.1) Par.?
vyajanaṃ tālavṛntaṃ taddhavitraṃ mṛgacarmaṇā // (351.2) Par.?
ālāvartaṃ tu vastrasya kaṅkataḥ keśamārjanam / (352.1) Par.?
prasādhanaścātha bālakīḍanake guḍo giriḥ // (352.2) Par.?
giriyako giriguḍaḥ samau kandukagendukau / (353.1) Par.?
rājā rāṭpṛthivīśakramadhyalokeśabhūbhṛtaḥ // (353.2) Par.?
mahīkṣitpārthivo mūrdhābhiṣikto bhūprajānṛpaḥ / (354.1) Par.?
madhyamo maṇḍalādhīśaḥ sa samrāṭ śāsti yo nṛpān // (354.2) Par.?
yaḥ sarvamaṇḍalasyeśo rājasūyaṃ ca yo 'jayat / (355.1) Par.?
cakravartī sārvabhaumaste tu dvādaśa bhārate // (355.2) Par.?
ārṣabhirbharatastatra sagarastu sumitrabhūḥ / (356.1) Par.?
maghavā vaijayirathāśvasenanṛpanandanaḥ // (356.2) Par.?
sanatkumāro 'tha śāntiḥ kunthuraro jinā api / (357.1) Par.?
subhūmastu kārtavīrya padmaḥ padmottarātmajaḥ // (357.2) Par.?
hariṣeṇo harisuto jayo vijayanandanaḥ / (358.1) Par.?
brahmasūnurbrahmadattaḥ sarve 'pīkṣvākuvaṃśajāḥ // (358.2) Par.?
prajāpatyastripṛṣṭho 'tha dvipṛṣṭho brahmasaṃbhavaḥ / (359.1) Par.?
svayaṃbhū rudratanayaḥ somabhūḥ puruṣottamaḥ // (359.2) Par.?
śaivaḥ puruṣasiṃho 'tha mahāśiraḥsamudbhavaḥ / (360.1) Par.?
syātpuruṣapuṇḍarīko datto 'gnisiṃhanandanaḥ // (360.2) Par.?
nārāyaṇo dāśarathiḥ kṛṣṇastu vasudevabhūḥ / (361.1) Par.?
vāsudevā amī kṛṣṇā nava śuklā balāstvamī // (361.2) Par.?
acalo vijayo bhadraḥ suprabhaśca sudarśanaḥ / (362.1) Par.?
ānando nandanaḥ padmo rāmo viṣṇudviṣastvamī // (362.2) Par.?
aśvagrīvastārakaśca merako madhureva ca / (363.1) Par.?
niśumbhabalipralhādalaṅkeśamagadheśvarāḥ // (363.2) Par.?
jinaiḥ saha triṣaṣṭiḥ syuḥ śalākāpuruṣā amī / (364.1) Par.?
ādirājaḥ pṛthurvainyo māṃdhātā yuvanāśvajaḥ // (364.2) Par.?
dhundhumāra: kuvalāśvo hariścandrastriśaṅkujaḥ / (365.1) Par.?
purūravā vaudha aila urvaśīramaṇaśca saḥ // (365.2) Par.?
dauṣyantirbharataḥ sarvadamaḥ śakuntalātmajaḥ / (366.1) Par.?
haihayastu kārtavīryo doḥsahasrabhṛdarjunaḥ // (366.2) Par.?
kauśalyānandano dāśarathī rāmo 'sya tu priyā / (367.1) Par.?
vaidehī maithilī sītā jānakī dharaṇīsutā // (367.2) Par.?
rāmaputrau kuśalavāvekayoktyā kuśīlavau / (368.1) Par.?
saumitrirlakṣmaṇo vālī vālirindrasutaśca saḥ // (368.2) Par.?
ādityasūnuḥ sugrīvo hanumānvajrakaṅkaṭaḥ / (369.1) Par.?
mārutiḥ kesarisuta āñjaneyo 'rjunadhvajaḥ // (369.2) Par.?
paulastyo rāvaṇo rakṣo laṅkeśo daśakaṃdharaḥ / (370.1) Par.?
rāvaṇiḥ śakrajinmeghanādo mandodarīsutaḥ // (370.2) Par.?
ajātaśatruḥ śalyārirdharmaputro yudhiṣṭhiraḥ / (371.1) Par.?
kaṅko 'jamīḍho bhīmastu marutputro vṛkodaraḥ // (371.2) Par.?
kirmīrakīcakabakahiḍambānāṃ nisūdanaḥ / (372.1) Par.?
arjunaḥ phālgunaḥ pārthaḥ savyasācī dhanaṃjayaḥ // (372.2) Par.?
rādhāvedhī kiriṭyaindrirjiṣṇuḥ śvetahayo naraḥ / (373.1) Par.?
bṛhannalo guḍākeśaḥ subhadreśaḥ kapidhvajaḥ // (373.2) Par.?
bībhatsaḥ karṇajittasya gāṇḍīvaṃ gāṇḍivaṃ dhanuḥ / (374.1) Par.?
pāñcālī draupadī kṛṣṇā sairaṃdhrī nityayauvanā // (374.2) Par.?
vedijā yājñasenī ca karṇaścampādhipo 'ṅgarāṭ / (375.1) Par.?
rādhāsuto 'rkatanayaḥ kālapṛṣṭhaṃ tu taddhanuḥ // (375.2) Par.?
śreṇikastu bhaṃbhāsāro hālaḥ syātsātavāhanaḥ / (376.1) Par.?
kumārapālaścaulukyo rājarṣiḥ paramārhataḥ // (376.2) Par.?
mṛtasvamoktā dharmātmā mārivyasanavārakaḥ / (377.1) Par.?
rājabījī rājavaṃśyo bījavaṃśyau tu vaṃśaje // (377.2) Par.?
svāmyamātyaḥ suhṛtkośo rāṣṭradrurgabalāni ca / (378.1) Par.?
rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca // (378.2) Par.?
tantraṃ svarāṣṭracintā syādāvāpastvaricintanam / (379.1) Par.?
parispandaḥ parikaraḥ parivāraḥ parigrahaḥ // (379.2) Par.?
paricchadaḥ paribarhastannopakaraṇe api / (380.1) Par.?
rājaśayyā mahāśayyā bhadrāsanaṃ nṛpāsanam // (380.2) Par.?
siṃhāsanaṃ tu taddhaimaṃ chatramātapavāraṇam / (381.1) Par.?
cāmaraṃ bālavyajanaṃ romagucchaḥ prakīrṇakam // (381.2) Par.?
sthagī tāmbūlakaraṅko bhṛṅgāraḥ kanakālukā / (382.1) Par.?
bhadrakumbhaḥ pūrṇakumbhaḥ pādapīṭhaṃ padāsanam // (382.2) Par.?
amātyaḥ sacivo mantrī dhīsakhaḥ sāmavāyikaḥ / (383.1) Par.?
niyogī karmasaciva āyukto vyāpṛtaśca saḥ // (383.2) Par.?
draṣṭā tu vyavahārāṇāṃ prāḍvivāko 'kṣadarśakaḥ / (384.1) Par.?
mahāmātraḥ pradhānāni purodhāstu purohitaḥ // (384.2) Par.?
sauvastiko 'tha dvārasthaḥ kṣattā syāddvārapālakaḥ / (385.1) Par.?
dauvārikaḥ pratīhāro vetryutsārakadaṇḍinaḥ // (385.2) Par.?
rakṣivarge 'nīkasthaḥ syādadhyakṣādhikṛtau samau / (386.1) Par.?
paurogavaḥ sūdādhyakṣaḥ sūdastvaudaniko guṇaḥ // (386.2) Par.?
bhaktakāraḥ sūpakāraḥ sūpārālikaballavāḥ / (387.1) Par.?
bhaurikaḥ kanakādhyakṣo rūpyādhyakṣastu naiṣkikaḥ // (387.2) Par.?
sthānādhyakṣaḥ sthānikaḥ syācchulkādhyakṣastu śaulkikaḥ / (388.1) Par.?
śulkastu ghaṭṭādideyaṃ dharmādhyakṣastu dhārmikaḥ // (388.2) Par.?
dharmādhikaraṇī cātha haṭṭādhyakṣo 'dhikarmikaḥ / (389.1) Par.?
caturaṅgabalādhyakṣaḥ senānīrdaṇḍanāyakaḥ // (389.2) Par.?
sthāyuko 'dhikṛto grāme gopo grāmeṣu bhūriṣu / (390.1) Par.?
syātāmantaḥpurādhyakṣe 'ntarvaṃśikāvarodhikau // (390.2) Par.?
śuddhāntaḥ syādantaḥpuramavarodho 'varodhanam / (391.1) Par.?
sauvidallā kañcukinaḥ sthāpatyāḥ sauvidāśca te // (391.2) Par.?
ṣaṇḍhe varṣavaraḥ śatrau pratipakṣaḥ paro ripuḥ / (392.1) Par.?
śātravaḥ pratyavasthātā pratyanīkobhiyātyarī // (392.2) Par.?
dasyuḥ sapatno 'sahano vipakṣo dveṣī dviṣanvairyahito jighāṃsuḥ / (393.1) Par.?
durhṛtpareḥ panthakapanthinau dviṭpratyarthyamitrāvabhimātyarātī // (393.2) Par.?
vairaṃ virodho vidveṣo vayasyaḥ savayāḥ suhat / (394.1) Par.?
snigdhaḥ sahacaro mittraṃ sakhā sakhyaṃ tu sauhṛdam // (394.2) Par.?
sauhārdaṃ sāptapadīnamaittrayajaryāṇi saṃgatam / (395.1) Par.?
ānandanaṃ tvāpracchanaṃ syātsabhājanamityapi // (395.2) Par.?
viṣayānantaro rājā śatrurmitramataḥ param / (396.1) Par.?
udāsīnaḥ parataraḥ pārṣṇigrāhastu pṛṣṭhataḥ // (396.2) Par.?
anuvṛttistvanurodho heriko gūḍhapūruṣaḥ / (397.1) Par.?
praṇidhiryathārhavarṇo 'vasarpo mantraviccaraḥ // (397.2) Par.?
vārtāyanaḥ spaśaścāra āptapratyayitau samau / (398.1) Par.?
sattriṇi syādrṛhapatirdūta saṃdeśahārakaḥ // (398.2) Par.?
saṃdhivigrahayānānyāsanadvaidhāśrayā api / (399.1) Par.?
ṣaṅguṇāḥ śaktayastisraḥ prabhutvotsāhamantrajāḥ // (399.2) Par.?
sāmadānabhedadaṇḍā upāyāḥ sāma sāntvanam / (400.1) Par.?
upajāpaḥ punarbhedo daṇḍaḥ syātsāhasaṃ damaḥ // (400.2) Par.?
prābhṛtaṃ ḍhaukanaṃ lambotkocaḥ kauśalikāmiṣe / (401.1) Par.?
upāccāraḥ pradānaṃ dā hāro grāhyāyane api // (401.2) Par.?
māyopekṣendrajālāni kṣudrepāyā ime trayaḥ / (402.1) Par.?
mṛgayākṣaḥ striyaḥ pānaṃ vākpāruṣyārthadūṣaṇe // (402.2) Par.?
daṇḍapāruṣyamityetaddheyaṃ vyasanasaptakam / (403.1) Par.?
pauruṣaṃ vikramaḥ śauryaṃ śauṭīryaṃ ca parākramaḥ // (403.2) Par.?
yatkoṣadaṇḍajaṃ tejaḥ sa prabhāvaḥ pratāpavat / (404.1) Par.?
bhiyā dharmārthakāmaiśca parīkṣā yā tu sopadhā // (404.2) Par.?
tanmantrādyaṣaḍakṣīṇaṃ yattṛtīyādyagocaraḥ / (405.1) Par.?
rahasyālocanaṃ mantro rahaśchannamupahvaram // (405.2) Par.?
viviktavijanaikāntaniḥśalākāni kevalam / (406.1) Par.?
guhye rahasyaṃ nyāyastu deśarūpaṃ samañjasam // (406.2) Par.?
kalyābhreṣau nayo nyāyyaṃ tūcitaṃ yuktasāṃprate / (407.1) Par.?
labhyaṃ prāptaṃ bhajamānābhinītopayikāni ca // (407.2) Par.?
prakriyā tvadhikāro 'tha maryādā dhāraṇā sthitiḥ / (408.1) Par.?
saṃsthāparādhastu manturvyalīkaṃ vipriyāgasī // (408.2) Par.?
baliḥ karo bhāgadheyo dvipādyo dviguṇo damaḥ / (409.1) Par.?
vāhinī pṛtanā senā balaṃ sainyamanīkinī // (409.2) Par.?
kaṭakaṃ dhvajinī tantraṃ daṇḍo 'nīkaṃ patākinī / (410.1) Par.?
varūthinī camūścakraṃ skandhāvāro 'sya tu sthitiḥ // (410.2) Par.?
śibiraṃ racanā tu syādvyūho daṇḍādiko yudhi / (411.1) Par.?
pratyāsāro vyūhapārṣṇiḥ sainyapṛṣṭhe pratigrahaḥ // (411.2) Par.?
ekebhaikarathā tryaśvā pattiḥ pañcapadātikā / (412.1) Par.?
senā senāmukhaṃ gulmo vāhinī pṛtānā camūḥ // (412.2) Par.?
anikinī ca patteḥ syādibhyādyaistriguṇaiḥ kramāt / (413.1) Par.?
daśānikinye 'kṣauhiṇī sajjanaṃ tūparakṣaṇam // (413.2) Par.?
vaijayantī punaḥ ketuḥ patākā ketanaṃ dhvajaḥ / (414.1) Par.?
asyoccūlāvacūlākhyāvūrdhvādhomukhakūrcakau // (414.2) Par.?
gajo vājī rathaḥ pattiḥ senāṅgaṃ syāccaturvidham / (415.1) Par.?
yuddhārthe cakravadyāne śatāṅgaḥ syandano rathaḥ // (415.2) Par.?
sa krīḍārthaḥ puṣparatho devārthastu marudrathaḥ / (416.1) Par.?
yogyo ratho vainayiko 'dhvarathaḥpariyānikaḥ // (416.2) Par.?
karṇīrathaḥ pravahaṇaṃ ḍayanaṃ rathagarbhakaḥ / (417.1) Par.?
anastu śakaṭo 'tha syādgantrīkambalibāhyakam // (417.2) Par.?
atha kāmbalavāstrādyāstaistaiḥ parivṛte rathe / (418.1) Par.?
sa pāṇḍukambalī yaḥ syātsaṃvītaḥ pāṇḍukambalaiḥ // (418.2) Par.?
sa tu dvaipo vaiyāghraśca yo vṛto dvipicarmaṇā / (419.1) Par.?
rathāṅgaṃ rathapādo 'ri cakraṃ dhārā punaḥ pradhiḥ // (419.2) Par.?
nemirakṣāgrakīle tvaṇyāṇī nābhistu piṇḍikā / (420.1) Par.?
yugaṃdharaṃ kūvaraṃ syādyugamīśāntabandhanam // (420.2) Par.?
yugakīlakastu śamyā prāsaṅgastu yugāntaram / (421.1) Par.?
anukarṣo dārvadhaḥsthaṃ dhurvī yānamukhaṃ ca dhūḥ // (421.2) Par.?
rathaguptistu varūtho rathāṅgāni tvapaskarāḥ / (422.1) Par.?
śibikā yāpyayāne 'tha dolā preṅkhādikā bhavet // (422.2) Par.?
vainītakaṃ parasparāvāhanaṃ śibikādikam / (423.1) Par.?
yānaṃ yugyaṃ pattraṃ vāhyaṃ vahyaṃ vāhanadhoraṇe // (423.2) Par.?
niyantā prājitā yantā sūtaḥ savyeṣṭhṛsārathī / (424.1) Par.?
dakṣiṇasthapracetārau kṣattā rathakuṭumbikaḥ // (424.2) Par.?
rathārohiṇi tu rathī rathike rathiro rathī / (425.1) Par.?
aśvārohe tvaśvavāraḥ sādī ca turagī ca saḥ // (425.2) Par.?
hastyārohe sādiyantṛmahāmātṛniṣādinaḥ / (426.1) Par.?
ādhoraṇā hastipakagajājīvebhapālakāḥ // (426.2) Par.?
yoddhāraśca bhaṭā yodhāḥ senārakṣāstu sainikāḥ / (427.1) Par.?
senāyāṃ ye samavetāste sainyāḥ sainikā api // (427.2) Par.?
ye sahasreṇa yoddhāraste sāhasrāḥ sahasriṇaḥ / (428.1) Par.?
chāyākaraśchatradhāraḥ patākī vaijayantikaḥ // (428.2) Par.?
paridhisthaḥ paricara āmuktaḥ pratimuktavat / (429.1) Par.?
apinaddhaḥ pinaddho 'tha saṃnaddho vyūḍhakaṅkaṭaḥ // (429.2) Par.?
daṃśito varmitaḥ sajjaḥ saṃnāho varma kaṅkaṭaḥ / (430.1) Par.?
jagaraḥ kavacaṃ daṃśastanutraṃ māṭhyuraśchadaḥ // (430.2) Par.?
nicolakaḥ syātkūrpāso vāravāṇaśca kañcukaḥ / (431.1) Par.?
sārasanaṃ tvadhikāṅgahṛdi dhāryaṃ sakañcukaiḥ // (431.2) Par.?
śirastrāṇe tu śīrṣaṇyaṃ śiraskaṃ śīrṣakaṃ ca tat / (432.1) Par.?
nāgodamudaratrāṇaṃ jaṅghātrāṇaṃ tu matkuṇam // (432.2) Par.?
bāhutrāṇaṃ bāhulaṃ syājjālikā tvaṅgarakṣaṇī / (433.1) Par.?
jālaprāyāyasī syādāyudhīyaḥ śakhajīvini // (433.2) Par.?
kāṇḍapṛṣṭhāyudhikau ca tulyau prāsikakauntikau / (434.1) Par.?
pāraśvadhikastu pāraśvadhaḥ paraśvadhāyudhaḥ // (434.2) Par.?
syurnaistriṃśikaśāktīkayāṣṭīkāstattadāyudhāḥ / (435.1) Par.?
tūṇī dhanurbhṛddhānuṣkaḥ syātkāṇḍīrastu kāṇḍavān // (435.2) Par.?
kṛtahastaḥ kṛtapuṅkhaḥ suprayuktaśaro hi yaḥ / (436.1) Par.?
śīghravedhī laghuhasto 'parāddheṣustu lakṣyata: // (436.2) Par.?
cyuteṣurdūravedhī tu durāpālyāyudhaṃ punaḥ / (437.1) Par.?
hetiḥ praharaṇaṃ śastramastraṃ tacca caturvidham // (437.2) Par.?
muktaṃ dvidhā pāṇiyantramuktaṃ śaktiśarādikam / (438.1) Par.?
amuktaṃ śastrikādi syādyaṣṭyādyaṃ tu dvayātmakama // (438.2) Par.?
dhanuścāpo 'stramiṣvāsaḥ kodaṇḍaṃ dhanva kārmukam / (439.1) Par.?
druṇāsau lastako 'syāntaragraṃ tvartiraṭanyapi // (439.2) Par.?
maurvī jīvā guṇo gavyā śiñjā bāṇāsanaṃ druṇā / (440.1) Par.?
śiñjinī jyā ca godhā tu talaṃ jyāghātavāraṇam // (440.2) Par.?
sthānānyālīḍhavaiśākhapratyālīḍhāni maṇḍalam / (441.1) Par.?
samapādaṃ ca vedhyaṃ tu lakṣyaṃ lakṣaṃ śaravyakam // (441.2) Par.?
bāṇe pṛṣatkaviśikhau khagagārdhrapakṣau kāṇḍāśugapradarasāyakapatravāhāḥ / (442.1) Par.?
pattrīṣvajihmagaśilīmukhakaṅkapatraropāḥ kalambaśaramārgaṇacitrapuṅkhāḥ // (442.2) Par.?
prakṣveḍanaḥ sarvaloho nārāca eṣaṇaśca saḥ / (443.1) Par.?
nirastaḥ prahite bāṇe viṣākte digdhaliptakau // (443.2) Par.?
bāṇamuktirvyavacchedo dīptirvegasya tīvratā / (444.1) Par.?
kṣurapratadbalārdhendutīrāmukhyāstu tadbhidaḥ // (444.2) Par.?
pakṣo vāja: pattraṇā tannyāsaḥ puṅkhastu kartarī / (445.1) Par.?
tūṇo niṣaṅgastūṇīra upāsaṅgaḥ śarāśrayaḥ // (445.2) Par.?
śaradhiḥ kalāpo 'pyatha candrahāsaḥ kdaravālanistriṃśakṛpāṇakhaḍgāḥ / (446.1) Par.?
taravārikaukṣeyakamaṇḍalāgrā asirṛṣṭiriṣṭī tsarurasya muṣṭiḥ // (446.2) Par.?
pratyākāraḥ parīvāraḥ kośaḥ khaṅgapidhānakam / (447.1) Par.?
aṅkanaṃ phalakaṃ carma kheṭakāvaraṇaspharāḥ // (447.2) Par.?
asya muṣṭistu saṃgrāhaḥ kṣurī churī kṛpāṇikā / (448.1) Par.?
śastryaserdhenuputryau ca patrapālastu sāyatā // (448.2) Par.?
daṇḍo yaṣṭiśca laguḍaḥ syādīlī karavālikā / (449.1) Par.?
bhindipāle sṛgaḥ kunte prāso 'tha drughaṇo ghanaḥ // (449.2) Par.?
mudgaraḥ syātkuṭhārastu paraśuḥ parśuparśvadhau / (450.1) Par.?
paraśvadhaḥ svadhitiśca parighaḥ parighātanaḥ // (450.2) Par.?
sarvalā tomare śalyaṃ śaṅkau śūletriśīrṣakam / (451.1) Par.?
śaktipaṭṭiśaduḥsphoṭacakrādyāḥ śastrajātayaḥ // (451.2) Par.?
khuralī tu śramo yogyābhyāsastadbhūḥ khalūrikā / (452.1) Par.?
sarvābhisāraḥ sarvaughaḥ sarvasaṃhananaṃ samāḥ // (452.2) Par.?
lohābhisāro daśamyāṃ vidhirnīrājanātparaḥ / (453.1) Par.?
prasthānaṃ gamanaṃ vrajyābhiniryāṇaṃ prayāṇakam // (453.2) Par.?
yātrābhiṣeṇanaṃ tu syātsenayābhigamo ripau / (454.1) Par.?
syātsuhṛdbalamāsāraḥ pracakraṃ calitaṃ balam // (454.2) Par.?
prasārastu prasaraṇaṃ tṛṇakāṣṭhādihetave / (455.1) Par.?
abhikramo raṇe yānamabhītasya ripūnprati // (455.2) Par.?
abhyamitryo 'bhyamitrīyo 'bhyamitrīṇo 'bhyari vrajan / (456.1) Par.?
syādusvānurasila urjasvyurjasvalau samau // (456.2) Par.?
sāṃyugīno raṇe sādhurjetā jiṣṇuśca jitvaraḥ / (457.1) Par.?
jayyo yaḥ śakyate jetuṃ jeyo jetavyamātrake // (457.2) Par.?
vaitālikā bodhakarā arthikāḥ saukhasuptikāḥ / (458.1) Par.?
ghāṇṭikāścākrikāḥ sūto bandī maṅgalapāṭhaka: // (458.2) Par.?
māgagho magadhaḥ saṃśaptakā yuddhānivartinaḥ / (459.1) Par.?
nagnaḥ stutivratastasya grantho bhogāvalī bhavet // (459.2) Par.?
prāṇaḥ sthāma taraḥ parākramabaladyumnāni śauryaujasī śuṣmaṃ śuṣma ca śaktirūrjasahasī yuddhaṃ tu saṃkhyaṃ kaliḥ / (460.1) Par.?
saṃgrāmāhavasaṃprahārasamarā janyaṃ yudāyodhanaṃ saṃsphoṭaḥ kalaho mṛdhaṃ praharaṇaṃ saṃyadraṇo vigrahaḥ // (460.2) Par.?
dvandvaṃ samāghātasamāhvayābhisaṃpātasaṃmardasamitpraghātāḥ / (461.1) Par.?
āskandanājipradhanānyanīkamabhyāgamaśca pravidāraṇaṃ ca // (461.2) Par.?
samudāyaḥ samudayo rāṭiḥ samitisaṃgarau / (462.1) Par.?
abhyāmardaḥ saṃparāyaḥ samīkaṃ sāṃparāyikam // (462.2) Par.?
ākrandaḥ saṃyugaścātha niyuddhaṃ tadbhujodbhavam / (463.1) Par.?
paṭahāḍambarau tulyau tumulaṃ raṇasaṃkulam // (463.2) Par.?
nāsīraṃ tvagrayānaṃ syādavamardastu pīḍanam / (464.1) Par.?
prapātastvabhyavaskando dhāṭyabhyāsādanaṃ ca saḥ // (464.2) Par.?
tadrātrau sauptikaṃ vīrāśaṃsanaṃ tvājibhīṣmabhūḥ / (465.1) Par.?
niyuddhabhūrakṣavāṭo moho mūrchā ca kaśmalam // (465.2) Par.?
vṛtte bhāvini vā yuddhe pānaṃ syādvīrapāṇakam / (466.1) Par.?
palāyanamapayānaṃ saṃdāvadravavidravāḥ // (466.2) Par.?
apakramaḥ samutprebhyo drāvo 'tha vijayo jayaḥ / (467.1) Par.?
parājayo raṇe bhaṅgo ḍamare ḍimbaviplavau // (467.2) Par.?
vairaniryātanaṃ vairaśuddhirvairapratikriyā / (468.1) Par.?
balātkārastu prasabhaṃ haṭho 'tha skhalitaṃ chalam // (468.2) Par.?
parāparyabhito bhūto jito bhagnaḥ parājitaḥ / (469.1) Par.?
palāyitastu naṣṭaḥ syādgṛhītadiktirohitaḥ // (469.2) Par.?
jitāhavo jitakāśī praskannaḥ patitaḥ samau / (470.1) Par.?
cāraḥ kārā guptau vandyāṃ grahakaḥ prāpato grahaḥ // (470.2) Par.?
cāturvarṇyaṃ dvijakṣatravaiśyaśūdrā nṛṇāṃ bhidaḥ / (471.1) Par.?
brahmacārī gṛhī vānaprastho bhikṣuriti kramāt // (471.2) Par.?
catvāra āśramāstatra varṇī syādbrahmacāriṇi / (472.1) Par.?
jyeṣṭhāśramī gṛhamedhī gṛhasthaḥ snātako gṛhī // (472.2) Par.?
vaikhānaso vānaprastho bhikṣuḥ sāṃnyāsiko yatiḥ / (473.1) Par.?
karmandī raktavasanaḥ parivrājakatāpasau // (473.2) Par.?
pārāśarī pārikāṅkṣī maskarī pārirakṣakaḥ / (474.1) Par.?
sthāṇḍilaḥ sthaṇḍilaśāyīyaḥ śete sthaṇḍile vratāt // (474.2) Par.?
tapaḥkleśasaho dāntaḥ śāntaḥ śrānto jitendriyaḥ / (475.1) Par.?
avadānaṃ karma śuddhaṃ brāhmaṇastu trayīmukhaḥ // (475.2) Par.?
bhūdevo vāḍavo vipro dvyagrābhyāṃ jātijanmajāḥ / (476.1) Par.?
varṇajyeṣṭhaḥ sūtrakaṇṭhaḥ ṣaṭkarmā mukhasaṃbhavaḥ // (476.2) Par.?
vedagarbhaḥ śamīgarbhaḥ sāvitro maittra eva saḥ / (477.1) Par.?
baṭuḥ punarmāṇavako bhikṣā syādbrāsamātrakam // (477.2) Par.?
upanāyastūpanayo baṭūkaraṇamānayaḥ / (478.1) Par.?
agnīndhanaṃ tvagnikāryamagptīdhrā cāgnikārikā // (478.2) Par.?
pālāśo daṇḍa āṣāḍho vrate rāmbhastu vaiṇavaḥ / (479.1) Par.?
bailvaḥ sārasvato raucyaḥ pailavastvauparodhikaḥ // (479.2) Par.?
āśvatthastu jitanemiraudumbara ulūkhalaḥ / (480.1) Par.?
jaṭā saṭā vṛṣī pīṭhaṃ kuṇḍikā tu kamaṇḍaluḥ // (480.2) Par.?
śrotriyaśchāndaso yaṣṭānvādeṣṭā syānmakhe vratī / (481.1) Par.?
yājako yajamānaśca somayājī tu dīkṣitaḥ // (481.2) Par.?
ijyāśīlo yāyajūko yajvā syādāsutībalaḥ / (482.1) Par.?
somapaḥ somapīthī syātsthapatirgīḥpatīṣṭikṛt // (482.2) Par.?
sarvavedāstu sarvasvadakṣiṇaṃ yajñamiṣṭavān / (483.1) Par.?
yajurvidadhvaryurṛgviddhotodgātā tu sāmavit // (483.2) Par.?
yajño yāgaḥ savaḥ sattraṃ stomo manyurmakhaḥ kratuḥ / (484.1) Par.?
saṃstaraḥ saptatantuśca vitānaṃ barhiradhvaraḥ // (484.2) Par.?
adhyayanaṃ brahmayajñaḥ syāddevayajña āhutiḥ / (485.1) Par.?
homo hotraṃ vaṣaṭkāraḥ pitṛyajñastu tarpaṇam // (485.2) Par.?
tacchrāddhaṃ piṇḍadānaṃ ca nṛyajño 'tithipūjanam / (486.1) Par.?
bhūtayajño baliḥ pañca mahāyajñā bhavantyamī // (486.2) Par.?
paurṇamāsaśca darśaśca yajñau pakṣāntayoḥ pṛthak / (487.1) Par.?
saumikī dīkṣiṇīyeṣṭirdīkṣā tu vratasaṃgrahaḥ // (487.2) Par.?
vṛttiḥ sugahanā kumbā vedī bhūmiḥ pariṣkṛtā / (488.1) Par.?
sthaṇḍilaṃ catvaraṃ cānyā yūpaḥ syādyajñakīlakaḥ // (488.2) Par.?
caṣālo yūpakaṭako yūpakarṇo ghṛtāvanau / (489.1) Par.?
yūpāgrabhāgesyātarmāraṇirnirmanthadāruṇi // (489.2) Par.?
syurdakṣiṇāhavanīyagārhapatyāstrayo 'gnayaḥ / (490.1) Par.?
idamagnitrayaṃ tretā praṇītaḥ saṃskṛto 'nalaḥ // (490.2) Par.?
ṛksāmidhenī dhāyyā ca samidādhīyate yayā / (491.1) Par.?
samidindhanamedhedhmatarpaṇaidhāṃsi bhasma tu // (491.2) Par.?
syādbhūtirbhasitaṃ rakṣā kṣāraḥ pātraṃ sruvādikam / (492.1) Par.?
sruvasrugadharā sopabhṛyajuhūḥ punaruttarā // (492.2) Par.?
dhruvā tu sarvasaṃjñārthaṃ yasyāmājyaṃ nidhīyate / (493.1) Par.?
yo 'bhimantrya nihanyeta sa syātpaśurupākṛtaḥ // (493.2) Par.?
paramparākaṃ śasanaṃ prokṣaṇaṃ ca vadho makhe / (494.1) Par.?
hiṃsārthaṃ karmābhicāraḥ syādyajñārhaṃ tu yajñiyam // (494.2) Par.?
haviḥ sāṃnāyyamāmikṣā śṛtoṣṇakṣīragaṃ dadhi / (495.1) Par.?
kṣīraśaraḥ payasyā ca tanmastuni tu vājinam // (495.2) Par.?
havyaṃ surebhyo dātavyaṃ pitṛbhyaḥ kavyamodanam / (496.1) Par.?
ājye tu dadhisaṃyukte pṛṣadājyaṃ pṛṣātakam // (496.2) Par.?
dadhnā tu madhusaṃyuktaṃ madhuparkaṃ mahodayaḥ / (497.1) Par.?
havitrī tu homakuṇḍaṃ havyapākaḥ punaścaruḥ // (497.2) Par.?
amṛtaṃ yajñaśeṣe syādvighaso bhuktaśeṣake / (498.1) Par.?
yajñānto 'vabhṛthaḥ pūrvaṃ vāpyādīṣṭaṃ makhakriyā // (498.2) Par.?
iṣṭāpūrtaṃ tadubhayaṃ barhirmuṣṭistu viṣṭaraḥ / (499.1) Par.?
agnihotryagniviccāhitāgnāvathāgnirakṣaṇam // (499.2) Par.?
agnyādhānamagnihotraṃ darvī tu ghṛtalekhanī / (500.1) Par.?
homāgnistu mahājvālo mahāvīraḥ pravargravat // (500.2) Par.?
homadhūmastu nigaṇo homabhasma tu vaiṣṭutam / (501.1) Par.?
upasparśastvācamanaṃ ghārasekau tu secanam // (501.2) Par.?
brahmāsanaṃ dhyānayogāsane 'tha brahmavarcasam / (502.1) Par.?
vṛttādhyayanarddhiḥ pāṭhe syādbrahmāñjalirañjaliḥ // (502.2) Par.?
pāṭhe tu mukhaniḥkāntā vipruṣo brahmabindavaḥ / (503.1) Par.?
sākalyavacanaṃ pārāyaṇaṃ kalpe vidhikramau // (503.2) Par.?
mūle 'ṅguṣṭasya syādbrāhmaṃ tīrthaṃ kāyaṃ kaniṣṭhayoḥ / (504.1) Par.?
pitryaṃ tarjanyaṅguṣṭhāntardaivataṃ tvaṅgulīmukhe // (504.2) Par.?
brahmatvaṃ tu brahmabhūyaṃ brahmasāyujyamityapi / (505.1) Par.?
devabhūyādikaṃ tadvadathopākaraṇaṃ śruteḥ // (505.2) Par.?
saṃskārapūrvaṃ grahaṇaṃ syātsvādhyāyaḥ punarjapaḥ / (506.1) Par.?
aupavastaṃ tūpavāsaḥ kṛcchraṃ sāṃtapanādikam // (506.2) Par.?
prāyaḥ saṃnyāsyanaśane niyamaḥ puṇyakaṃ vratam / (507.1) Par.?
caritraṃ caritācārau cāritracaraṇe api // (507.2) Par.?
vṛttaṃ śīlaṃ ca sarvainodhvaṃsijapye 'ghamarṣaṇam / (508.1) Par.?
samāstu pādagrahaṇābhivādanopasaṃgrahāḥ // (508.2) Par.?
upavītaṃ yajñasūtraṃ proddhṛte dakṣiṇe kare / (509.1) Par.?
prācīnāvītamanyasminnivītaṃ kaṇṭhalambitam // (509.2) Par.?
prācetasastu vālmīkirvalmīkakuśinau kaviḥ / (510.1) Par.?
maittrāvaruṇavālmīkau vedavyāsastu māṭharaḥ // (510.2) Par.?
dvaipāyanaḥ pārāśaryaḥ kānīno bādarāyaṇaḥ / (511.1) Par.?
vyāso 'syāmbā satyavatī vāsavī gandhakālikā // (511.2) Par.?
yojanagandhā dāśeyī śālaṅkāyanajā ca sā / (512.1) Par.?
jāmadagnyastu rāmaḥ syādbhārgavo reṇukāsutaḥ // (512.2) Par.?
nāradastu devabrahmā piśunaḥ kalikārakaḥ / (513.1) Par.?
vasiṣṭho 'rundhatījānirakṣamālā tvarundhatī // (513.2) Par.?
triśaṅkuyājī gādheyo viśvāmitraśca kauśikaḥ / (514.1) Par.?
kuśāraṇistu durvāsāḥ śatānandastu gautamaḥ // (514.2) Par.?
yājñavalkyo brahmarātriryogeśo 'pyatha pāṇinau / (515.1) Par.?
sālāturīyadākṣeyau gonardīye patañjaliḥ // (515.2) Par.?
kātyāyano vararucirmedhājicca punarvasuḥ / (516.1) Par.?
atha vyāḍirvindhyavāsī nandinītanayaśca saḥ // (516.2) Par.?
sphoṭāyanastu kakṣīvānpālakāpye kareṇubhūḥ / (517.1) Par.?
vātsyāyane mallanāgaḥ kauṭalyaścaṇakātmajaḥ // (517.2) Par.?
drāmilaḥ pakṣilasvāmīviṣṇugupto 'ṅgulaśca saḥ / (518.1) Par.?
kṣatavrato 'vakīrṇī syādvrātyaḥ saṃskāravarjitaḥ // (518.2) Par.?
śiśvidānaḥ kṛṣṇakarmā brahmabandhurdvijo 'dhamaḥ / (519.1) Par.?
naṣṭāgnirvīrahā jātimātrajīvī dvijabruvaḥ // (519.2) Par.?
dharmadhvajī liṅgavṛttirvedahīno nirākṛtiḥ / (520.1) Par.?
vārtāśī bhojanārthaṃ yo gotrādi vadati svakam // (520.2) Par.?
ucchiṣṭabhojano devanaivedyabalibhojanaḥ / (521.1) Par.?
ajapastvasadadhyetā śākhāraṇḍo 'nyaśākhakaḥ // (521.2) Par.?
śastrājīvaḥ kāṇḍapṛṣṭho guruhā narakalikaḥ / (522.1) Par.?
malo devādipūjāyāmaśrāddho 'tha malimlucaḥ // (522.2) Par.?
pañcayajñaparibhraṣṭo niṣiddhaikaruciḥ kharuḥ / (523.1) Par.?
supte yasminnudetyarko 'stameti ca krameṇa tau // (523.2) Par.?
abhyuditābhinirmuktau vīrojjho na juhoti yaḥ / (524.1) Par.?
agnihotracchalāyācñāparo vīropajīvikaḥ // (524.2) Par.?
vīraviplāvako juhvaddhanaiḥ śūdrasamāhitaiḥ / (525.1) Par.?
syādvādavādyārhataḥ syācchūnyavādī tu saugataḥ // (525.2) Par.?
naiyāyikastvakṣapādo yaugaḥ sāṃkhyastu kāpilaḥ / (526.1) Par.?
vaiśeṣikaḥ syādaulūkyo bārhaspatyastu nāstikaḥ // (526.2) Par.?
cārvāko laukāyatikaścaite ṣaḍapi tārkikāḥ / (527.1) Par.?
kṣatraṃ tu kṣattriyo rājā rājanyo bāhusaṃbhavaḥ // (527.2) Par.?
aryā bhūmispṛśo vaiśyā ūravyā ūrajā viśaḥ / (528.1) Par.?
vāṇijyaṃ pāśupālyaṃ ca karṣaṇaṃ ceti vṛttayaḥ // (528.2) Par.?
ājīvo jīvanaṃ vārtā jīvikā vṛttivetane / (529.1) Par.?
uñcho dhānyakaṇādānaṃ kaṇiśādyarjanaṃ śilam // (529.2) Par.?
ṛtaṃ taddvayamanṛtaṃ kṛṣṭirmṛtaṃ tu yācitam / (530.1) Par.?
ayācitaṃ syādamṛtaṃ sevāvṛttiḥ śvajīvikā // (530.2) Par.?
satyānṛtaṃ tu vāṇijyaṃ vaṇijyā vāṇijo vaṇik / (531.1) Par.?
krayavikrayikapaṇyājīvopaṇikanaigamāḥ // (531.2) Par.?
vaidehaḥ sārthavāhaśca kāyakaḥ krayikaḥ krayī / (532.1) Par.?
kreyade tu vipūrvāste mūlye vasnārdhavakrayāḥ // (532.2) Par.?
mūladravyaṃ paripaṇo nīvī lābho 'dhikaṃ phalam / (533.1) Par.?
paridānaṃ vinimayo naimeyaḥ parivartanam // (533.2) Par.?
vyatihāraḥ parāvarto vaimeyo vimayo 'pi ca / (534.1) Par.?
nikṣepopanidhī nyāse pratidānaṃ tadarpaṇam // (534.2) Par.?
kretavyamātrake kreyaṃ krayyaṃ nyastaṃ krayāya yat / (535.1) Par.?
paṇitavyaṃ tu vikreyaṃ paṇyaṃ satyāpanaṃ punaḥ // (535.2) Par.?
satyaṃkāraḥ satyākṛtistulyau vipaṇavikrayau / (536.1) Par.?
gaṇyaṃ gaṇeyaṃ saṃkhyeyaṃ saṃkhyā tvekādikā bhavet // (536.2) Par.?
yathottaraṃ daśaguṇaṃ bhavedeko daśāmutaḥ / (537.1) Par.?
śataṃ sahasramayutaṃ lakṣaprayutakoṭayaḥ // (537.2) Par.?
arbudamabjaṃ kharvaṃ ca nikharvaṃ ca mahāmbujam / (538.1) Par.?
śaṅkurvārdhirantyaṃ madhyaṃ parārdhaṃ ceti nāmataḥ // (538.2) Par.?
asaṃkhyaṃ dvīpavārthyādi puṅgalātmādyanantakam / (539.1) Par.?
sāṃyātrikaḥ potavaṇigyānāpātraṃ vahitrakam // (539.2) Par.?
vohitthaṃ vahanaṃ potaḥ potavāho niyāmakaḥ / (540.1) Par.?
niyāmaḥ karṇadhārastu nāviko naustu maṅginī // (540.2) Par.?
tarītariṇyau veḍī ca droṇī kāṣṭāmbuvāhinī / (541.1) Par.?
naukādaṇḍaḥ kṣepaṇī syādguṇavṛkṣastu kūpakaḥ // (541.2) Par.?
polindāstvantarādaṇḍāḥ syānmaṅgo maṅginīśiraḥ / (542.1) Par.?
abhristu kāṣṭakuddālaḥ sekapātraṃ tu secanam // (542.2) Par.?
kenipātaḥ koṭipātramaritre 'thoḍupaḥ plavaḥ / (543.1) Par.?
kolo bhelastaraṇḍaśca syāttarapaṇyamātaraḥ // (543.2) Par.?
vṛddhyājīvo dvaiguṇiko vārdhuṣikaḥ kusīdakaḥ / (544.1) Par.?
vārdhuṣiśca kusīdārthaprayogau vṛddhijīvane // (544.2) Par.?
vṛddhiḥ kalāntaramṛṇaṃ tūddhāraḥ paryudañcanam / (545.1) Par.?
yācñayāptaṃ yācitakaṃ parivṛttyāpamityakam // (545.2) Par.?
adhamarṇo grāhakaḥ syāduttamarṇastu dāyakaḥ / (546.1) Par.?
pratibhūrlagnakaḥ sākṣī stheya ādhistu bandhakaḥ // (546.2) Par.?
tulādyaiḥ pautavaṃ mānaṃ druvayaṃ kuḍavādibhiḥ / (547.1) Par.?
pāyyaṃ hastādibhistatra syādruñjāḥ pañca māṣakaḥ // (547.2) Par.?
te tu ṣoḍaśa karṣo 'kṣaḥ palaṃ karṣacatuṣṭayam / (548.1) Par.?
bistaḥ suvarṇo hemno 'kṣe kurubistastu tatpale // (548.2) Par.?
tulā palaśataṃ tāsāṃ viṃśatyā bhāra ācitaḥ / (549.1) Par.?
śākaṭaḥ śākaṭīnaśca śalāṭaste daśācitaḥ // (549.2) Par.?
caturbhiḥ kuḍavaiḥ prasthaḥ prasthaiścaturbhirāḍhakaḥ / (550.1) Par.?
caturbhirāḍhakairdroṇaḥ khārī ṣoḍaśabhiśca taiḥ // (550.2) Par.?
caturviṃśatyaṅgulānāṃ hasto daṇḍaścatuṣkaraḥ / (551.1) Par.?
tatsahasraṃ tu gavyūtaṃ krośastau dvau tu gorutam // (551.2) Par.?
gavyā gavyūtagavyūtī catuṣkrośaṃ tu yojanam / (552.1) Par.?
pāśupālyaṃ jīvavṛttirgomāngomī gavīśvare // (552.2) Par.?
gopāle godhugābhīragopagosaṃkhyaballavāḥ / (553.1) Par.?
govindo 'dhikṛto goṣu jābālastvajajīvikaḥ // (553.2) Par.?
kuṭumbī karṣakaḥ kṣetrī halī kṛṣikakārṣikau / (554.1) Par.?
kṛṣīvalo 'pi jityā tu hali: sīrastu lāṅgalam // (554.2) Par.?
godāraṇaṃ halamīṣāsīte taddaṇḍapaddhatī / (555.1) Par.?
nirīṣe kuṭakaṃ phāle kṛṣakaḥ kuśikaḥ phalam // (555.2) Par.?
dātraṃ lavitraṃ tanmuṣṭau vaṇṭo matyaṃ samīkṛtau / (556.1) Par.?
godāraṇaṃ tu kuddālaḥ khanitraṃ tvavadāraṇam // (556.2) Par.?
pratodastu pravayaṇaṃ prājanaṃ totratodane / (557.1) Par.?
yotraṃ tu yoktramābaddhaḥ koṭiśo loṣṭabhedanaḥ // (557.2) Par.?
medhirmethiḥ khale vālī khale gobandhadāru yat / (558.1) Par.?
śūdrāntyavarṇau vṛṣalaḥ padyaḥ pajjo jaghanyajaḥ // (558.2) Par.?
te tu mūrdhābhiṣiktādyā rathakṛnmiśrajātayaḥ / (559.1) Par.?
kṣatriyāyāṃ dvijānmūrdhābhiṣikto viṭstriyāṃ punaḥ // (559.2) Par.?
ambaṣṭho 'tha pāraśavaniṣādau śūdrayoṣiti / (560.1) Par.?
kṣattrānmāhiṣyo vaiśyāyāmugrastu vṛṣalastriyām // (560.2) Par.?
vaiśyāttu karaṇaḥ śūdrāttvāyogavo viśaḥ striyām / (561.1) Par.?
kṣatriyāyāṃ punaḥ kṣattā cāṇḍālo brāhmaṇastriyām // (561.2) Par.?
vaiśyāttu māgadhaḥ kṣattryāṃ vaidehiko dvijastriyām / (562.1) Par.?
sūtastu kṣatriyājjāta iti dvādaśa tadbhidaḥ // (562.2) Par.?
māhiṣyeṇa tu jātaḥ syātkaraṇyāṃ rathakārakaḥ / (563.1) Par.?
kārustu kārī prakṛtiḥ śilpī śreṇistu tadguṇe // (563.2) Par.?
śilpaṃ kalā vijñānaṃ ca mālākārastu mālikaḥ / (564.1) Par.?
puṣpājīvī puṣpalāvī puṣpāṇāmavacāyinī // (564.2) Par.?
kalpapālaḥ surājivī śauṇḍiko maṇḍahārakaḥ / (565.1) Par.?
vārivāsaḥ pānavaṇigdhvajo dhvajyāsutībalaḥ // (565.2) Par.?
madyaṃ madiṣṭhā madirā parisrutā kaśyaṃ parisrunmadhu kāpiśāyanam / (566.1) Par.?
gandhottamā kalpamirā pariplutā kādambarī svādurasā halipriyā // (566.2) Par.?
śuṇḍāhālā hārahūraṃ prasannā vāruṇī surā / (567.1) Par.?
mārdvīkaṃ madanā devasṛṣṭā kāpiśamabdhijā // (567.2) Par.?
madhvāsave mādhavako maireye śīdhurāsavaḥ / (568.1) Par.?
jagalo medako malapaṅkaḥ kiṇvaṃ tu nagnahūḥ // (568.2) Par.?
nagnahurmadyabījaṃ ca madyasaṃdhānamāsutiḥ / (569.1) Par.?
āsavo 'bhiṣavo madyamaṇḍakārottamau samau // (569.2) Par.?
galvarkastu caṣakaḥ syātsarakaścānuratarṣaṇam / (570.1) Par.?
śuṇḍāpānaṃ madasthānaṃ madhuvārā madhukramāḥ // (570.2) Par.?
sapītiḥ sahapānaṃ syādāpānaṃ pānagoṣṭhikā / (571.1) Par.?
upadaṃśastvavadaṃśaścakṣaṇaṃ madyapāśanam // (571.2) Par.?
nāḍiṃdhamaḥ svarṇakāraḥ kalādo muṣṭikaśca saḥ / (572.1) Par.?
taijasāvartanī mūṣā bhastrā carmaprasevikā // (572.2) Par.?
āsphoṭinī vedhanikā śāṇastu nikaṣaḥ kaṣaḥ / (573.1) Par.?
saṃdaṃśaḥ syātkaṅkamukho bhramaḥ kundaṃ ca yantrakam // (573.2) Par.?
vaikaṭiko maṇikāraḥ śaulvikastāmrakuṭṭakaḥ / (574.1) Par.?
śāṅkhikaḥ syātkāmbavikastunnavāyastu saucikaḥ // (574.2) Par.?
kṛpāṇī kartarī kalpanyapi sūcī tu sevanī / (575.1) Par.?
sūcīsūtraṃ pippalikaṃ tarkuḥ kartanasādhane // (575.2) Par.?
piñjanaṃ vihananaṃ ca tūlasphoṭanakārmukam / (576.1) Par.?
sevanaṃ sīvanaṃ syūtistulyau syūtaprasevakau // (576.2) Par.?
tantuvāyaḥ kuvindaḥ syāttrasaraḥ sūtraveṣṭanam / (577.1) Par.?
vāṇirvyūtirvāṇadaṇḍo vemā sūtrāṇi tantavaḥ // (577.2) Par.?
nirṇejakastu rajakaḥ pādukākṛttu carmakṛt / (578.1) Par.?
upānatpādukā pāduḥ pannaddhā pādarakṣaṇam // (578.2) Par.?
prāṇahitānupadīnā tvābaddhānupadaṃ hi yā / (579.1) Par.?
nadhrī vadhrī varatrā syādārā carmaprabhedikā // (579.2) Par.?
kulālaḥ syātkumbhakāro daṇḍabhṛccakrajīvakaḥ / (580.1) Par.?
śāṇājīvaḥ śastramārjo bhramāsakto 'sidhāvakaḥ // (580.2) Par.?
dhūsaraścākrikastailo syātpiṇyākakhalau samau / (581.1) Par.?
rathakṛtsthapatistvaṣṭā kāṣṭhataḍtakṣavardhakī // (581.2) Par.?
grāmāyatto grāmatakṣaḥ kauṭatakṣo 'nadhīnakaḥ / (582.1) Par.?
vṛkṣabhittakṣaṇī vāsī krakacaṃ karapattrakam // (582.2) Par.?
sa udghano yatra kāṣṭhe kāṣṭhaṃ nikṣipya takṣyate / (583.1) Par.?
vṛkṣādano vṛkṣabhedī ṭaṅkaḥ pāṣāṇadārakaḥ // (583.2) Par.?
vyokāraḥ karmāro lohakāraḥ kūṭaṃ tvayoghanaḥ / (584.1) Par.?
vraścanaḥ pattraparaśurīṣīkā tūlikeṣikā // (584.2) Par.?
bhakṣyakāraḥ kāndavikaḥ kandusvedanike same / (585.1) Par.?
raṅgājīvastaulakikaścitrakṛccātha tūlikā // (585.2) Par.?
kūcikā citramālekhyaṃ palagaṇḍastu lepyakṛt / (586.1) Par.?
pustaṃ lepyādikarma syānnāpitaścaṇḍilaḥ kṣurī // (586.2) Par.?
kṣuramardī divākīrtirmuṇḍako 'ntāvasāyyapi / (587.1) Par.?
muṇḍanaṃ bhadrākaraṇaṃ vapanaṃ parivāpanam // (587.2) Par.?
kṣauraṃ nārācī tveṣaṇyāṃ devājīvastu devalaḥ / (588.1) Par.?
mārdaṅgiko maurajiko vīṇāvādastu vaiṇikaḥ // (588.2) Par.?
veṇudhmaḥ syādvaiṇavikaḥ pāṇighaḥ pāṇivādakaḥ / (589.1) Par.?
syātprātihāriko māyājīvī māyā tu śāmbarī // (589.2) Par.?
indrajālaṃ tu kuhakaṃ jālaṃ kusṛtirityapi / (590.1) Par.?
kautūhalaṃ tu kutukaṃ kautukaṃ ca kutūhalam // (590.2) Par.?
vyādho mṛgavadhājīvī lubdhako mṛgayuśca saḥ / (591.1) Par.?
pāparddhirmṛgayākheṭo mṛgavyācchodane api // (591.2) Par.?
jālikaśca vāguriko vāgurā mṛgajālikā / (592.1) Par.?
śumbaṃ varāṭako rajjuḥ śulvaṃ tantrī vaṭī guṇaḥ // (592.2) Par.?
dhīvare dāśakaivartau baḍiśaṃ matsyavedhanam / (593.1) Par.?
ānāyastu matsyajālaṃ kuveṇī matsyabandhanī // (593.2) Par.?
jīvāntakaḥ śākuniko vaitaṃsikastu saunikaḥ / (594.1) Par.?
māṃsikaḥ kauṭikaścātha sūnā sthānaṃ vadhasya yat // (594.2) Par.?
syādbandhanopakaraṇaṃ vītaṃso mṛgapakṣiṇām / (595.1) Par.?
pāśastu bandhanagranthiravapātāvaṭau samau // (595.2) Par.?
unmāthaḥ kūṭayantraṃ syādvivarṇastu pṛthagjanaḥ / (596.1) Par.?
itaraḥ prākṛto nīcaḥ pāmaro barbaraśca saḥ // (596.2) Par.?
caṇḍāle 'ntāvasāyyantevāsiśvapacapukkasāḥ / (597.1) Par.?
niṣādaplavamātaṅgadivākīrtijanaṃgamāḥ // (597.2) Par.?
pulindā nāhalā niṣṭyā: śabarāvaruṭā bhaṭāḥ / (598.1) Par.?
mālābhillāḥ kirātāśca sarve 'pi mlecchajātayaḥ // (598.2) Par.?
Duration=1.878369808197 secs.