UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10180
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
imām ū ṣu prabhṛtiṃ sātaye dhāḥ śaśvacchaśvad ūtibhir yādamānaḥ / (1.1)
Par.?
sute sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt // (1.2)
Par.?
indrāya somāḥ pradivo vidānā ṛbhur yebhir vṛṣaparvā vihāyāḥ / (2.1)
Par.?
prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ // (2.2)
Par.?
pibā vardhasva tava ghā sutāsa indra somāsaḥ prathamā uteme / (3.1)
Par.?
yathāpibaḥ pūrvyāṁ indra somāṁ evā pāhi panyo adyā navīyān // (3.2)
Par.?
mahāṁ
amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ / (4.1)
Par.?
nāha vivyāca pṛthivī canainaṃ yat somāso haryaśvam amandan // (4.2)
Par.?
mahāṁ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena / (5.1)
Par.?
indro bhago vājadā asya gāvaḥ pra jāyante dakṣiṇā asya pūrvīḥ // (5.2)
Par.?
pra yat sindhavaḥ prasavaṃ yathāyann āpaḥ samudraṃ rathyeva jagmuḥ / (6.1)
Par.?
ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ // (6.2)
Par.?
samudreṇa sindhavo yādamānā indrāya somaṃ suṣutam bharantaḥ / (7.1)
Par.?
aṃśuṃ duhanti hastino bharitrair madhvaḥ punanti dhārayā pavitraiḥ // (7.2)
Par.?
hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi / (8.1) Par.?
annā yad indraḥ prathamā vy āśa vṛtraṃ jaghanvāṁ avṛṇīta somam // (8.2)
Par.?
ā tū bhara mākir etat pari ṣṭhād vidmā hi tvā vasupatiṃ vasūnām / (9.1)
Par.?
indra yat te māhinaṃ datram asty asmabhyaṃ taddharyaśva pra yandhi // (9.2)
Par.?
asme pra yandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ / (10.1)
Par.?
asme śataṃ śarado jīvase dhā asme vīrāñchaśvata indra śiprin // (10.2)
Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (11.1)
Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (11.2)
Par.?
Duration=0.29066395759583 secs.