UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10182
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
abhi taṣṭeva dīdhayā manīṣām atyo na vājī sudhuro jihānaḥ / (1.1)
Par.?
abhi priyāṇi marmṛśat parāṇi kavīṃr icchāmi saṃdṛśe sumedhāḥ // (1.2)
Par.?
inota pṛccha janimā kavīnām manodhṛtaḥ sukṛtas takṣata dyām / (2.1)
Par.?
imā u te praṇyo vardhamānā manovātā adha nu dharmaṇi gman // (2.2)
Par.?
ni ṣīm id atra guhyā dadhānā uta kṣatrāya rodasī sam añjan / (3.1)
Par.?
sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ // (3.2)
Par.?
ātiṣṭhantam pari viśve abhūṣañ chriyo vasānaś carati svarociḥ / (4.1)
Par.?
mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau // (4.2)
Par.?
asūta pūrvo vṛṣabho jyāyān imā asya śurudhaḥ santi pūrvīḥ / (5.1)
Par.?
divo napātā vidathasya dhībhiḥ kṣatraṃ rājānā pradivo dadhāthe // (5.2) Par.?
trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi / (6.1)
Par.?
apaśyam atra manasā jaganvān vrate gandharvāṁ api vāyukeśān // (6.2)
Par.?
tad in nv asya vṛṣabhasya dhenor ā nāmabhir mamire sakmyaṃ goḥ / (7.1)
Par.?
anyad anyad asuryaṃ vasānā ni māyino mamire rūpam asmin // (7.2)
Par.?
tad in nv asya savitur nakir me hiraṇyayīm amatiṃ yām aśiśret / (8.1)
Par.?
ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre // (8.2)
Par.?
yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam / (9.1)
Par.?
gopājihvasya tasthuṣo virūpā viśve paśyanti māyinaḥ kṛtāni // (9.2)
Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (10.1)
Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (10.2)
Par.?
Duration=0.03867506980896 secs.