UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10183
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indram matir hṛda ā vacyamānācchā patiṃ stomataṣṭā jigāti / (1.1)
Par.?
yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya // (1.2) Par.?
divaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā / (2.1)
Par.?
bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ // (2.2)
Par.?
yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt / (3.1)
Par.?
vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā // (3.2)
Par.?
nakir eṣāṃ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ / (4.1)
Par.?
indra eṣāṃ dṛṃhitā māhināvān ud gotrāṇi sasṛje daṃsanāvān // (4.2)
Par.?
sakhā ha yatra sakhibhir navagvair abhijñv ā satvabhir gā anugman / (5.1)
Par.?
satyaṃ tad indro daśabhir daśagvaiḥ sūryaṃ viveda tamasi kṣiyantam // (5.2)
Par.?
indro madhu saṃbhṛtam usriyāyām padvad viveda śaphavan name goḥ / (6.1)
Par.?
guhā hitaṃ guhyaṃ gūḍham apsu haste dadhe dakṣiṇe dakṣiṇāvān // (6.2)
Par.?
jyotir vṛṇīta tamaso vijānann āre syāma duritād abhīke / (7.1)
Par.?
imā giraḥ somapāḥ somavṛddha juṣasvendra purutamasya kāroḥ // (7.2)
Par.?
jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ / (8.1)
Par.?
bhūri ciddhi tujato martyasya supārāso vasavo barhaṇāvat // (8.2)
Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (9.1)
Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (9.2)
Par.?
Duration=0.02808403968811 secs.