Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10196
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe / (1.1) Par.?
sa pāhi madhvo andhasaḥ // (1.2) Par.?
indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta / (2.1) Par.?
pibā vṛṣasva tātṛpim // (2.2) Par.?
indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhir devebhiḥ / (3.1) Par.?
tira stavāna viśpate // (3.2) Par.?
indra somāḥ sutā ime tava pra yanti satpate / (4.1) Par.?
kṣayaṃ candrāsa indavaḥ // (4.2) Par.?
dadhiṣvā jaṭhare sutaṃ somam indra vareṇyam / (5.1) Par.?
tava dyukṣāsa indavaḥ // (5.2) Par.?
girvaṇaḥ pāhi naḥ sutam madhor dhārābhir ajyase / (6.1) Par.?
indra tvādātam id yaśaḥ // (6.2) Par.?
abhi dyumnāni vanina indraṃ sacante akṣitā / (7.1) Par.?
pītvī somasya vāvṛdhe // (7.2) Par.?
arvāvato na ā gahi parāvataś ca vṛtrahan / (8.1) Par.?
imā juṣasva no giraḥ // (8.2) Par.?
yad antarā parāvatam arvāvataṃ ca hūyase / (9.1) Par.?
indreha tata ā gahi // (9.2) Par.?
Duration=0.11834692955017 secs.