UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Ṛbhus
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10630
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra ṛbhubhyo dūtam iva vācam iṣya upastire śvaitarīṃ dhenum īᄆe / (1.1)
Par.?
ye vātajūtās taraṇibhir evaiḥ pari dyāṃ sadyo apaso babhūvuḥ // (1.2)
Par.?
yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ / (2.1)
Par.?
ād id devānām upa sakhyam āyan dhīrāsaḥ puṣṭim avahan manāyai // (2.2)
Par.?
punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā / (3.1)
Par.?
te vājo vibhvāṁ ṛbhur indravanto madhupsaraso no 'vantu yajñam // (3.2)
Par.?
yat saṃvatsam ṛbhavo gām arakṣan yat saṃvatsam ṛbhavo mā apiṃśan / (4.1)
Par.?
yat saṃvatsam abharan bhāso asyās tābhiḥ śamībhir amṛtatvam āśuḥ // (4.2)
Par.?
jyeṣṭha āha camasā dvā kareti kanīyān trīn kṛṇavāmety āha / (5.1)
Par.?
kaniṣṭha āha caturas kareti
tvaṣṭa ṛbhavas tat panayad vaco vaḥ // (5.2)
Par.?
satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām / (6.1)
Par.?
vibhrājamānāṃś camasāṁ ahevāvenat tvaṣṭā caturo dadṛśvān // (6.2)
Par.?
dvādaśa dyūn yad agohyasyātithye raṇann ṛbhavaḥ sasantaḥ / (7.1)
Par.?
sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ // (7.2)
Par.?
rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām / (8.1)
Par.?
ta ā takṣantv ṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ // (8.2)
Par.?
apo hy eṣām ajuṣanta devā abhi kratvā manasā dīdhyānāḥ / (9.1)
Par.?
vājo devānām abhavat sukarmendrasya ṛbhukṣā varuṇasya vibhvā // (9.2)
Par.?
ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā / (10.1)
Par.?
te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram // (10.2)
Par.?
idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ / (11.1) Par.?
te nūnam asme ṛbhavo vasūni tṛtīye asmin savane dadhāta // (11.2)
Par.?
Duration=0.2258141040802 secs.