UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10198
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upa naḥ sutam ā gahi somam indra gavāśiram / (1.1)
Par.?
haribhyāṃ yas te asmayuḥ // (1.2)
Par.?
tam indra madam ā gahi barhiṣṭhāṃ grāvabhiḥ sutam / (2.1) Par.?
kuvin nv asya tṛpṇavaḥ // (2.2)
Par.?
indram itthā giro mamācchāgur iṣitā itaḥ / (3.1)
Par.?
āvṛte somapītaye // (3.2)
Par.?
indraṃ somasya pītaye stomair iha havāmahe / (4.1)
Par.?
ukthebhiḥ kuvid āgamat // (4.2)
Par.?
indra somāḥ sutā ime tān dadhiṣva śatakrato / (5.1)
Par.?
jaṭhare vājinīvaso // (5.2)
Par.?
vidmā hi tvā dhanañjayaṃ vājeṣu dadhṛṣaṃ kave / (6.1)
Par.?
adhā te sumnam īmahe // (6.2)
Par.?
imam indra gavāśiraṃ yavāśiraṃ ca naḥ piba / (7.1)
Par.?
āgatyā vṛṣabhiḥ sutam // (7.2)
Par.?
tubhyed indra sva okye somaṃ codāmi pītaye / (8.1)
Par.?
eṣa rārantu te hṛdi // (8.2)
Par.?
tvāṃ sutasya pītaye pratnam indra havāmahe / (9.1)
Par.?
kuśikāso avasyavaḥ // (9.2)
Par.?
Duration=0.30310082435608 secs.