UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Ṛbhus
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10633
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṛbhur vibhvā vāja indro no acchemaṃ yajñaṃ ratnadheyopa yāta / (1.1)
Par.?
idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ // (1.2)
Par.?
vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam / (2.1)
Par.?
saṃ vo madā agmata sam purandhiḥ suvīrām asme rayim erayadhvam // (2.2)
Par.?
ayaṃ vo yajña ṛbhavo 'kāri yam ā manuṣvat pradivo dadhidhve / (3.1)
Par.?
pra vo 'cchā jujuṣāṇāso asthur abhūta viśve
agriyota vājāḥ // (3.2)
Par.?
abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya / (4.1)
Par.?
pibata vājā ṛbhavo dade vo mahi tṛtīyaṃ savanam madāya // (4.2)
Par.?
ā vājā yātopa na ṛbhukṣā maho naro draviṇaso gṛṇānāḥ / (5.1)
Par.?
ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman // (5.2)
Par.?
ā napātaḥ śavaso yātanopemaṃ yajñaṃ namasā hūyamānāḥ / (6.1)
Par.?
sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ // (6.2)
Par.?
sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ / (7.1)
Par.?
agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ // (7.2)
Par.?
sajoṣasa ādityair mādayadhvaṃ sajoṣasa ṛbhavaḥ parvatebhiḥ / (8.1)
Par.?
sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ // (8.2) Par.?
ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā / (9.1)
Par.?
ye aṃsatrā ya ṛdhag rodasī ye
vibhvo naraḥ svapatyāni cakruḥ // (9.2)
Par.?
ye gomantaṃ vājavantaṃ suvīraṃ rayiṃ dhattha vasumantam purukṣum / (10.1)
Par.?
te agrepā ṛbhavo mandasānā asme dhatta ye ca rātiṃ gṛṇanti // (10.2)
Par.?
nāpābhūta na vo 'tītṛṣāmāniḥśastā ṛbhavo yajñe asmin / (11.1)
Par.?
sam indreṇa madatha sam marudbhiḥ saṃ rājabhī ratnadheyāya devāḥ // (11.2)
Par.?
Duration=0.15000104904175 secs.