UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10208
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dhānāvantaṃ karambhiṇam apūpavantam ukthinam / (1.1)
Par.?
indra prātar juṣasva naḥ // (1.2)
Par.?
puroᄆāśam pacatyaṃ juṣasvendrā gurasva ca / (2.1)
Par.?
tubhyaṃ havyāni sisrate // (2.2)
Par.?
puroᄆāśaṃ ca no ghaso joṣayāse giraś ca naḥ / (3.1)
Par.?
vadhūyur iva yoṣaṇām // (3.2)
Par.?
puroᄆāśaṃ sanaśruta prātaḥsāve juṣasva naḥ / (4.1)
Par.?
indra kratur hi te bṛhan // (4.2)
Par.?
mādhyandinasya savanasya dhānāḥ puroᄆāśam indra kṛṣveha cārum / (5.1)
Par.?
pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhir īṭṭe // (5.2)
Par.?
tṛtīye dhānāḥ savane puruṣṭuta puroᄆāśam āhutam māmahasva naḥ / (6.1)
Par.?
ṛbhumantaṃ vājavantaṃ tvā kave prayasvanta upa śikṣema dhītibhiḥ // (6.2)
Par.?
pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ / (7.1)
Par.?
apūpam addhi sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān // (7.2)
Par.?
prati dhānā bharata tūyam asmai puroᄆāśaṃ vīratamāya nṛṇām / (8.1)
Par.?
dive dive sadṛśīr indra tubhyaṃ vardhantu tvā somapeyāya dhṛṣṇo // (8.2) Par.?
Duration=0.10725498199463 secs.