UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10673
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agram pibā madhūnāṃ sutaṃ vāyo diviṣṭiṣu / (1.1)
Par.?
tvaṃ hi pūrvapā asi // (1.2)
Par.?
śatenā no abhiṣṭibhir niyutvāṁ indrasārathiḥ / (2.1)
Par.?
vāyo sutasya tṛmpatam // (2.2)
Par.?
ā vāṃ sahasraṃ haraya indravāyū abhi prayaḥ / (3.1)
Par.?
vahantu somapītaye // (3.2) Par.?
rathaṃ hiraṇyavandhuram indravāyū svadhvaram / (4.1)
Par.?
ā hi
sthātho divispṛśam // (4.2)
Par.?
rathena pṛthupājasā dāśvāṃsam upa gacchatam / (5.1)
Par.?
indravāyū ihā gatam // (5.2)
Par.?
indravāyū ayaṃ sutas taṃ devebhiḥ sajoṣasā / (6.1)
Par.?
pibataṃ dāśuṣo gṛhe // (6.2)
Par.?
iha prayāṇam astu vām indravāyū vimocanam / (7.1)
Par.?
iha vāṃ somapītaye // (7.2)
Par.?
Duration=0.063652992248535 secs.