Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10210
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
imam mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyāya pra jabhruḥ / (1.1) Par.?
śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasraḥ // (1.2) Par.?
mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan / (2.1) Par.?
yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ // (2.2) Par.?
yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam / (3.1) Par.?
idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam // (3.2) Par.?
uto hi vām pūrvyā āvividra ṛtāvarī rodasī satyavācaḥ / (4.1) Par.?
naraś cid vāṃ samithe śūrasātau vavandire pṛthivi vevidānāḥ // (4.2) Par.?
ko addhā veda ka iha pra vocad devāṁ acchā pathyā kā sam eti / (5.1) Par.?
dadṛśra eṣām avamā sadāṃsi pareṣu yā guhyeṣu vrateṣu // (5.2) Par.?
kavir nṛcakṣā abhi ṣīm acaṣṭa ṛtasya yonā vighṛte madantī / (6.1) Par.?
nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne // (6.2) Par.?
samānyā viyute dūreante dhruve pade tasthatur jāgarūke / (7.1) Par.?
uta svasārā yuvatī bhavantī ād u bruvāte mithunāni nāma // (7.2) Par.?
viśved ete janimā saṃ vivikto maho devān bibhratī na vyathete / (8.1) Par.?
ejad dhruvam patyate viśvam ekaṃ carat patatri viṣuṇaṃ vi jātam // (8.2) Par.?
sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ / (9.1) Par.?
devāso yatra panitāra evair urau pathi vyute tasthur antaḥ // (9.2) Par.?
imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavann agnijihvāḥ / (10.1) Par.?
mitraḥ samrājo varuṇo yuvāna ādityāsaḥ kavayaḥ paprathānāḥ // (10.2) Par.?
hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ / (11.1) Par.?
deveṣu ca savitaḥ ślokam aśrer ād asmabhyam ā suva sarvatātim // (11.2) Par.?
sukṛt supāṇiḥ svavāṁ ṛtāvā devas tvaṣṭāvase tāni no dhāt / (12.1) Par.?
pūṣaṇvanta ṛbhavo mādayadhvam ūrdhvagrāvāṇo adhvaram ataṣṭa // (12.2) Par.?
vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ / (13.1) Par.?
sarasvatī śṛṇavan yajñiyāso dhātā rayiṃ sahavīraṃ turāsaḥ // (13.2) Par.?
viṣṇuṃ stomāsaḥ purudasmam arkā bhagasyeva kāriṇo yāmani gman / (14.1) Par.?
urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ // (14.2) Par.?
indro viśvair vīryaiḥ patyamāna ubhe ā paprau rodasī mahitvā / (15.1) Par.?
purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ // (15.2) Par.?
nāsatyā me pitarā bandhupṛcchā sajātyam aśvinoś cāru nāma / (16.1) Par.?
yuvaṃ hi stho rayidau no rayīṇāṃ dātraṃ rakṣethe akavair adabdhā // (16.2) Par.?
mahat tad vaḥ kavayaś cāru nāma yaddha devā bhavatha viśva indre / (17.1) Par.?
sakha ṛbhubhiḥ puruhūta priyebhir imāṃ dhiyaṃ sātaye takṣatā naḥ // (17.2) Par.?
aryamā ṇo aditir yajñiyāso 'dabdhāni varuṇasya vratāni / (18.1) Par.?
yuyota no anapatyāni gantoḥ prajāvān naḥ paśumāṁ astu gātuḥ // (18.2) Par.?
devānāṃ dūtaḥ purudha prasūto 'nāgān no vocatu sarvatātā / (19.1) Par.?
śṛṇotu naḥ pṛthivī dyaur utāpaḥ sūryo nakṣatrair urv antarikṣam // (19.2) Par.?
śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iᄆayā madantaḥ / (20.1) Par.?
ādityair no aditiḥ śṛṇotu yacchantu no marutaḥ śarma bhadram // (20.2) Par.?
sadā sugaḥ pitumāṁ astu panthā madhvā devā oṣadhīḥ sam pipṛkta / (21.1) Par.?
bhago me agne sakhye na mṛdhyā ud rāyo aśyāṃ sadanam purukṣoḥ // (21.2) Par.?
svadasva havyā sam iṣo didīhy asmadryak sam mimīhi śravāṃsi / (22.1) Par.?
viśvāṁ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ // (22.2) Par.?
Duration=0.080554008483887 secs.