UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10682
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ / (1.1)
Par.?
vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat // (1.2)
Par.?
devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgam uttamam / (2.1)
Par.?
ād id dāmānaṃ savitar vy ūrṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ // (2.2)
Par.?
acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā / (3.1)
Par.?
deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ // (3.2)
Par.?
na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati / (4.1)
Par.?
yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat // (4.2)
Par.?
indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṁ ebhyaḥ suvasi pastyāvataḥ / (5.1)
Par.?
yathā yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te // (5.2)
Par.?
ye te trir ahan savitaḥ savāso dive dive saubhagam āsuvanti / (6.1)
Par.?
indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat // (6.2) Par.?
Duration=0.10752487182617 secs.