UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10217
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dhenuḥ pratnasya kāmyaṃ duhānāntaḥ putraś carati dakṣiṇāyāḥ / (1.1)
Par.?
ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināv ajīgaḥ // (1.2)
Par.?
suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ / (2.1)
Par.?
jarethām asmad vi paṇer manīṣāṃ yuvor avaś cakṛmā yātam arvāk // (2.2)
Par.?
suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ / (3.1)
Par.?
kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ // (3.2)
Par.?
ā manyethām ā gataṃ kaccid evair viśve janāso aśvinā havante / (4.1)
Par.?
imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre // (4.2)
Par.?
tiraḥ purū cid aśvinā rajāṃsy āṅgūṣo vām maghavānā janeṣu / (5.1)
Par.?
eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām // (5.2)
Par.?
purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām / (6.1)
Par.?
punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ // (6.2)
Par.?
aśvinā vāyunā yuvaṃ sudakṣā niyudbhiś ca sajoṣasā yuvānā / (7.1)
Par.?
nāsatyā tiroahnyaṃ juṣāṇā somam pibatam asridhā sudānū // (7.2)
Par.?
aśvinā pari vām iṣaḥ purūcīr īyur gīrbhir yatamānā amṛdhrāḥ / (8.1)
Par.?
ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ // (8.2)
Par.?
aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṃ duroṇe / (9.1) Par.?
ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ // (9.2)
Par.?
Duration=0.12598299980164 secs.