Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10217
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhenuḥ pratnasya kāmyaṃ duhānāntaḥ putraś carati dakṣiṇāyāḥ / (1.1) Par.?
ā dyotaniṃ vahati śubhrayāmoṣasa stomo aśvināv ajīgaḥ // (1.2) Par.?
suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ / (2.1) Par.?
su
indecl.
∞ yuj
ac.s.n.
vah
3. pl., Pre. ind.
root
prati
indecl.
tvad
ac.d.a.
ṛta
i.s.n.
∞ ūrdhva
n.p.m.
bhū
3. pl., Pre. ind.
pitṛ
ac.d.m.
∞ iva
indecl.
medha.
n.p.m.
jarethām asmad vi paṇer manīṣāṃ yuvor avaś cakṛmā yātam arvāk // (2.2) Par.?
jṛ
2. du., Pre. imp.
root
mad.
ab.p.a.
vi
indecl.
paṇi
g.s.m.
manīṣā.
ac.s.f.
root
tvad
g.d.a.
avas
ac.s.n.
kṛ.
1. pl., Perf.

2. du., Pre. imp.
root
arvāk.
indecl.
suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ / (3.1) Par.?
kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ // (3.2) Par.?
ā manyethām ā gataṃ kaccid evair viśve janāso aśvinā havante / (4.1) Par.?
ā
indecl.
man.
2. du., Pre. imp.
root
ā
indecl.
gam
2. du., Aor. imp.
kaccit
indecl.
eva.
i.p.m.
viśva
n.p.m.
jana
n.p.m.
aśvin
ac.d.m.
hvā.
3. pl., Pre. ind.
root
imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre // (4.2) Par.?
idam
ac.p.n.
hi
indecl.
tvad
d.d.a.
go
comp.
∞ ṛjīka
ac.p.n.
madhu
ac.p.n.
pra
indecl.
mitra
n.p.m.
na
indecl.

3. pl., Perf.
root
usṛ
g.s.f.
agra.
l.s.n.
tiraḥ purū cid aśvinā rajāṃsy āṅgūṣo vām maghavānā janeṣu / (5.1) Par.?
eha yātam pathibhir devayānair dasrāv ime vāṃ nidhayo madhūnām // (5.2) Par.?
purāṇam okaḥ sakhyaṃ śivaṃ vāṃ yuvor narā draviṇaṃ jahnāvyām / (6.1) Par.?
punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ // (6.2) Par.?
aśvinā vāyunā yuvaṃ sudakṣā niyudbhiś ca sajoṣasā yuvānā / (7.1) Par.?
nāsatyā tiroahnyaṃ juṣāṇā somam pibatam asridhā sudānū // (7.2) Par.?
aśvinā pari vām iṣaḥ purūcīr īyur gīrbhir yatamānā amṛdhrāḥ / (8.1) Par.?
ratho ha vām ṛtajā adrijūtaḥ pari dyāvāpṛthivī yāti sadyaḥ // (8.2) Par.?
aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṃ duroṇe / (9.1) Par.?
ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ // (9.2) Par.?
Duration=0.12598299980164 secs.