UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10219
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
iheha vo manasā bandhutā nara uśijo jagmur abhi tāni vedasā / (1.1)
Par.?
yābhir māyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyam bhāgam ānaśa // (1.2)
Par.?
yābhiḥ śacībhiś camasāṁ apiṃśata yayā dhiyā gām ariṇīta carmaṇaḥ / (2.1)
Par.?
yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa // (2.2)
Par.?
indrasya sakhyam ṛbhavaḥ sam ānaśur manor napāto apaso dadhanvire / (3.1)
Par.?
saudhanvanāso amṛtatvam erire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā // (3.2) Par.?
indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā / (4.1)
Par.?
na vaḥ pratimai sukṛtāni vāghataḥ saudhanvanā ṛbhavo vīryāṇi ca // (4.2)
Par.?
indra ṛbhubhir vājavadbhiḥ samukṣitaṃ sutaṃ somam ā vṛṣasvā gabhastyoḥ / (5.1)
Par.?
dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ // (5.2)
Par.?
indra ṛbhumān vājavān matsveha no 'smin savane śacyā puruṣṭuta / (6.1)
Par.?
imāni tubhyaṃ svasarāṇi yemire vratā devānām manuṣaś ca dharmabhiḥ // (6.2)
Par.?
indra ṛbhubhir vājibhir vājayann iha stomaṃ jaritur upa yāhi yajñiyam / (7.1)
Par.?
śataṃ ketebhir iṣirebhir āyave sahasraṇītho adhvarasya homani // (7.2)
Par.?
Duration=0.10354900360107 secs.