UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Uṣas
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10220
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uṣo vājena vājini pracetā stomaṃ juṣasva gṛṇato maghoni / (1.1)
Par.?
purāṇī devi yuvatiḥ purandhir anu vrataṃ carasi viśvavāre // (1.2)
Par.?
uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī / (2.1)
Par.?
Ihm, des Speise Ochsen und unfruchtbare Kühe sind, der Soma auf dem Rücken trägt, dem Meister, (Geldner, K. F. 1951)
ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye // (2.2)
Par.?
dem Agni wollen wir mit Lobgesängen dienen. (Geldner, K. F. 1951)
uṣaḥ pratīcī bhuvanāni viśvordhvā tiṣṭhasy amṛtasya ketuḥ / (3.1)
Par.?
samānam arthaṃ caraṇīyamānā cakram iva navyasy ā vavṛtsva // (3.2) Par.?
ava syūmeva cinvatī maghony uṣā yāti svasarasya patnī / (4.1)
Par.?
svar janantī subhagā sudaṃsā āntād divaḥ papratha ā pṛthivyāḥ // (4.2)
Par.?
acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim / (5.1)
Par.?
ūrdhvam madhudhā divi pājo aśret pra rocanā ruruce raṇvasaṃdṛk // (5.2)
Par.?
ṛtāvarī divo arkair abodhy ā revatī rodasī citram asthāt / (6.1)
Par.?
āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ // (6.2)
Par.?
ṛtasya budhna uṣasām iṣaṇyan vṛṣā mahī rodasī ā viveśa / (7.1)
Par.?
mahī mitrasya varuṇasya māyā candreva bhānuṃ vi dadhe purutrā // (7.2)
Par.?
Duration=0.12271094322205 secs.