Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10167
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire / (1.1) Par.?
amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam // (1.2) Par.?
sa bhrātaraṃ varuṇam agna ā vavṛtsva devāṁ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam / (2.1) Par.?
ṛtāvānam ādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam // (2.2) Par.?
sakhe sakhāyam abhy ā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā / (3.1) Par.?
agne mṛᄆīkaṃ varuṇe sacā vido marutsu viśvabhānuṣu / (3.2) Par.?
tokāya tuje śuśucāna śaṃ kṛdhy asmabhyaṃ dasma śaṃ kṛdhi // (3.3) Par.?
tvaṃ no agne varuṇasya vidvān devasya heᄆo 'va yāsisīṣṭhāḥ / (4.1) Par.?
yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pra mumugdhy asmat // (4.2) Par.?
sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau / (5.1) Par.?
ava yakṣva no varuṇaṃ rarāṇo vīhi mṛᄆīkaṃ suhavo na edhi // (5.2) Par.?
asya śreṣṭhā subhagasya saṃdṛg devasya citratamā martyeṣu / (6.1) Par.?
śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ // (6.2) Par.?
trir asya tā paramā santi satyā spārhā devasya janimāny agneḥ / (7.1) Par.?
anante antaḥ parivīta āgācchuciḥ śukro aryo rorucānaḥ // (7.2) Par.?
sa dūto viśved abhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ / (8.1) Par.?
rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat // (8.2) Par.?
sa cetayan manuṣo yajñabandhuḥ pra tam mahyā raśanayā nayanti / (9.1) Par.?
sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa // (9.2) Par.?
sa tū no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya / (10.1) Par.?
dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan // (10.2) Par.?
sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau / (11.1) Par.?
apād aśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīᄆe // (11.2) Par.?
pra śardha ārta prathamaṃ vipanyāṃ ṛtasya yonā vṛṣabhasya nīᄆe / (12.1) Par.?
spārho yuvā vapuṣyo vibhāvā sapta priyāso 'janayanta vṛṣṇe // (12.2) Par.?
asmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ / (13.1) Par.?
aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ // (13.2) Par.?
te marmṛjata dadṛvāṃso adriṃ tad eṣām anye abhito vi vocan / (14.1) Par.?
paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ // (14.2) Par.?
te gavyatā manasā dṛdhram ubdhaṃ gā yemānam pari ṣantam adrim / (15.1) Par.?
dṛᄆhaṃ naro vacasā daivyena vrajaṃ gomantam uśijo vi vavruḥ // (15.2) Par.?
te manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan / (16.1) Par.?
taj jānatīr abhy anūṣata vrā āvir bhuvad aruṇīr yaśasā goḥ // (16.2) Par.?
neśat tamo dudhitaṃ rocata dyaur ud devyā uṣaso bhānur arta / (17.1) Par.?
ā sūryo bṛhatas tiṣṭhad ajrāṁ ṛju marteṣu vṛjinā ca paśyan // (17.2) Par.?
ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam / (18.1) Par.?
viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu // (18.2) Par.?
acchā voceya śuśucānam agniṃ hotāraṃ viśvabharasaṃ yajiṣṭham / (19.1) Par.?
śucy ūdho atṛṇan na gavām andho na pūtam pariṣiktam aṃśoḥ // (19.2) Par.?
viśveṣām aditir yajñiyānāṃ viśveṣām atithir mānuṣāṇām / (20.1) Par.?
agnir devānām ava āvṛṇānaḥ sumṛᄆīko bhavatu jātavedāḥ // (20.2) Par.?
Duration=0.37637305259705 secs.