Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Agni
Show parallels Show headlines
Use dependency labeler
Chapter id: 10168
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yo martyeṣv amṛta ṛtāvā devo deveṣv aratir nidhāyi / (1.1) Par.?
hotā yajiṣṭho mahnā śucadhyai havyair agnir manuṣa īrayadhyai // (1.2) Par.?
iha tvaṃ sūno sahaso no adya jāto jātāṁ ubhayāṁ antar agne / (2.1) Par.?
dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca // (2.2) Par.?
atyā vṛdhasnū rohitā ghṛtasnū ṛtasya manye manasā javiṣṭhā / (3.1) Par.?
antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān // (3.2) Par.?
aryamaṇaṃ varuṇam mitram eṣām indrāviṣṇū maruto aśvinota / (4.1) Par.?
svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya // (4.2) Par.?
gomāṁ agne 'vimāṁ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ / (5.1) Par.?
iᄆāvāṁ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān // (5.2) Par.?
yas ta idhmaṃ jabharat siṣvidāno mūrdhānaṃ vā tatapate tvāyā / (6.1) Par.?
bhuvas tasya svatavāṁ pāyur agne viśvasmāt sīm aghāyata uruṣya // (6.2) Par.?
yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat / (7.1) Par.?
ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān // (7.2) Par.?
yas tvā doṣā ya uṣasi praśaṃsāt priyaṃ vā tvā kṛṇavate haviṣmān / (8.1) Par.?
aśvo na sve dama ā hemyāvān tam aṃhasaḥ pīparo dāśvāṃsam // (8.2) Par.?
yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk / (9.1) Par.?
na sa rāyā śaśamāno vi yoṣan nainam aṃhaḥ pari varad aghāyoḥ // (9.2) Par.?
yasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ / (10.1) Par.?
prīted asaddhotrā sā yaviṣṭhāsāma yasya vidhato vṛdhāsaḥ // (10.2) Par.?
cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān / (11.1) Par.?
rāye ca naḥ svapatyāya deva ditiṃ ca rāsvāditim uruṣya // (11.2) Par.?
kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ / (12.1) Par.?
atas tvaṃ dṛśyāṁ agna etān paḍbhiḥ paśyer adbhutāṁ arya evaiḥ // (12.2) Par.?
tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha / (13.1) Par.?
ratnam bhara śaśamānāya ghṛṣve pṛthu ścandram avase carṣaṇiprāḥ // (13.2) Par.?
adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ / (14.1) Par.?
rathaṃ na kranto apasā bhurijor ṛtaṃ yemuḥ sudhya āśuṣāṇāḥ // (14.2) Par.?
adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn / (15.1) Par.?
divas putrā aṅgiraso bhavemādriṃ rujema dhaninaṃ śucantaḥ // (15.2) Par.?
adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ / (16.1) Par.?
śucīd ayan dīdhitim ukthaśāsaḥ kṣāmā bhindanto aruṇīr apa vran // (16.2) Par.?
sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ / (17.1) Par.?
śucanto agniṃ vavṛdhanta indram ūrvaṃ gavyam pariṣadanto agman // (17.2) Par.?
ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra / (18.1) Par.?
martānāṃ cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ // (18.2) Par.?
akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ / (19.1) Par.?
anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ // (19.2) Par.?
etā te agna ucathāni vedho 'vocāma kavaye tā juṣasva / (20.1) Par.?
ucchocasva kṛṇuhi vasyaso no maho rāyaḥ puruvāra pra yandhi // (20.2) Par.?
Duration=0.38496780395508 secs.