Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3427
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mātrāśitīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
mātrāśī syāt / (3.1) Par.?
āhāramātrā punaragnibalāpekṣiṇī // (3.2) Par.?
yāvaddhyasyāśanam aśitam anupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati // (4.1) Par.?
tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti / (5.1) Par.?
tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante // (5.2) Par.?
na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā // (6.1) Par.?
na ca nāpekṣate dravyaṃ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ vā gurūṇāmupadiśyate laghūnāmapi ca nātisauhityamagneryuktyartham // (7.1) Par.?
mātrāvaddhyaśanam aśitam anupahatya prakṛtiṃ balavarṇasukhāyuṣā yojayatyupayoktāramavaśyamiti // (8.1) Par.?
bhavanti cātra / (9.1) Par.?
guru piṣṭamayaṃ tasmāttaṇḍulān pṛthukānapi / (9.2) Par.?
na jātu bhuktavān khādenmātrāṃ khādedbubhukṣitaḥ // (9.3) Par.?
vallūraṃ śuṣkaśākāni śālūkāni bisāni ca / (10.1) Par.?
nābhyasedgauravānmāṃsaṃ kṛśaṃ naivopayojayet // (10.2) Par.?
matsyān dadhi ca māṣāṃśca yavakāṃśca na śīlayet // (11.1) Par.?
ṣaṣṭikāñchālimudgāṃśca saindhavāmalake yavān / (12.1) Par.?
āntarīkṣaṃ payaḥ sarpirjāṅgalaṃ madhu cābhyaset // (12.2) Par.?
tacca nityaṃ prayuñjīta svāsthyaṃ yenānuvartate / (13.1) Par.?
ajātānāṃ vikārāṇāmanutpattikaraṃ ca yat // (13.2) Par.?
ata ūrdhvaṃ śarīrasya kāryamakṣyañjanādikam / (14.1) Par.?
svasthavṛttimabhipretya guṇataḥ sampravakṣyate // (14.2) Par.?
sauvīramañjanaṃ nityaṃ hitam akṣṇoḥ prayojayet / (15.1) Par.?
pañcarātre 'ṣṭarātre vā srāvaṇārthe rasāñjanam // (15.2) Par.?
cakṣustejomayaṃ tasya viśeṣācchleṣmato bhayam / (16.1) Par.?
tataḥ śleṣmaharaṃ karma hitaṃ dṛṣṭeḥ prasādanam // (16.2) Par.?
divā tanna prayoktavyaṃ netrayostīkṣṇamañjanam / (17.1) Par.?
virekadurbalā dṛṣṭirādityaṃ prāpya sīdati // (17.2) Par.?
tasmāt srāvyaṃ niśāyāṃ tu dhruvamañjanamiṣyate / (18.1) Par.?
yathā hi kanakādīnāṃ malināṃ vividhātmanām // (18.2) Par.?
dhautānāṃ nirmalā śuddhistailacelakacādibhiḥ / (19.1) Par.?
evaṃ netreṣu martyānāmañjanāścyotanādibhiḥ // (19.2) Par.?
dṛṣṭirnirākulā bhāti nirmale nabhasīnduvat / (20.1) Par.?
hareṇukāṃ priyaṅguṃ ca pṛthvīkāṃ keśaraṃ nakham // (20.2) Par.?
hrīveraṃ candanaṃ patraṃ tvagelośīrapadmakam / (21.1) Par.?
dhyāmakaṃ madhukaṃ māṃsī guggulvaguruśarkaram // (21.2) Par.?
nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ śubhāḥ / (22.1) Par.?
vanyaṃ sarjarasaṃ mustaṃ śaileyaṃ kamalotpale // (22.2) Par.?
śrīveṣṭakaṃ śallakīṃ ca śukabarham athāpi ca / (23.1) Par.?
piṣṭvā limpecchareṣīkāṃ tāṃ vartiṃ yavasannibhām // (23.2) Par.?
aṅguṣṭhasaṃmitāṃ kuryādaṣṭāṅgulasamāṃ bhiṣak / (24.1) Par.?
śuṣkāṃ nigarbhāṃ tāṃ vartiṃ dhūmanetrārpitāṃ naraḥ // (24.2) Par.?
snehāktām agnisaṃpluṣṭāṃ pibet prāyogikīṃ sukhām / (25.1) Par.?
vasāghṛtamadhūcchiṣṭairyuktiyuktairvarauṣadhaiḥ // (25.2) Par.?
vartiṃ madhurakaiḥ kṛtvā snaihikīṃ dhūmamācaret / (26.1) Par.?
śvetā jyotiṣmatī caiva haritālaṃ manaḥśilā // (26.2) Par.?
gandhāścāgurupatrādyā dhūmaṃ mūrdhavirecane / (27.1) Par.?
gauravaṃ śirasaḥ śūlaṃ pīnasārdhāvabhedakau // (27.2) Par.?
karṇākṣiśūlaṃ kāsaśca hikkāśvāsau galagrahaḥ / (28.1) Par.?
dantadaurbalyamāsrāvaḥ śrotraghrāṇākṣidoṣajaḥ // (28.2) Par.?
pūtirghrāṇāsyagandhaśca dantaśūlamarocakaḥ / (29.1) Par.?
hanumanyāgrahaḥ kaṇḍūḥ krimayaḥ pāṇḍutā mukhe // (29.2) Par.?
śleṣmapraseko vaisvaryaṃ galaśuṇḍyupajihvikā / (30.1) Par.?
khālityaṃ piñjaratvaṃ ca keśānāṃ patanaṃ tathā // (30.2) Par.?
kṣavathuścātitandrā ca buddhermoho 'tinidratā / (31.1) Par.?
dhūmapānāt praśāmyanti balaṃ bhavati cādhikam // (31.2) Par.?
śiroruhakapālānāmindriyāṇāṃ svarasya ca / (32.1) Par.?
na ca vātakaphātmāno balino 'pyūrdhvajatrujāḥ // (32.2) Par.?
dhūmavaktrakapānasya vyādhayaḥ syuḥ śirogatāḥ / (33.1) Par.?
prayogapāne tasyāṣṭau kālāḥ samparikīrtitāḥ // (33.2) Par.?
vātaśleṣmasamutkleśaḥ kāleṣveṣu hi lakṣyate / (34.1) Par.?
snātvā bhuktvā samullikhya kṣutvā dantānnighṛṣya ca // (34.2) Par.?
nāvanāñjananidrānte cātmavān dhūmapo bhavet / (35.1) Par.?
tathā vātakaphātmāno na bhavantyūrdhvajatrujāḥ // (35.2) Par.?
rogāstasya tu peyāḥ syur āpānās tristrayastrayaḥ / (36.1) Par.?
paraṃ dvikālapāyī syādahnaḥ kāleṣu buddhimān // (36.2) Par.?
prayoge snaihike tvekaṃ vairecyaṃ tricatuḥ pibet / (37.1) Par.?
hṛtkaṇṭhendriyasaṃśuddhirlaghutvaṃ śirasaḥ śamaḥ // (37.2) Par.?
yatheritānāṃ doṣāṇāṃ samyakpītasya lakṣaṇam / (38.1) Par.?
bādhiryamāndhyamūkatvaṃ raktapittaṃ śirobhramam // (38.2) Par.?
akāle cātipītaśca dhūmaḥ kuryādupadravān / (39.1) Par.?
tatreṣṭaṃ sarpiṣaḥ pānaṃ nāvanāñjanatarpaṇam // (39.2) Par.?
snaihikaṃ dhūmaje doṣe vāyuḥ pittānugo yadi / (40.1) Par.?
śītaṃ tu raktapitte syācchleṣmapitte virūkṣaṇam // (40.2) Par.?
paraṃ tvataḥ pravakṣyāmi dhūmo yeṣāṃ vigarhitaḥ / (41.1) Par.?
na viriktaḥ pibeddhūmaṃ na kṛte bastikarmaṇi // (41.2) Par.?
na raktī na viṣeṇārto na śocanna ca garbhiṇī / (42.1) Par.?
na śrame na made nāme na pitte na prajāgare // (42.2) Par.?
na mūrcchābhramatṛṣṇāsu na kṣīṇe nāpi ca kṣate / (43.1) Par.?
na madyadugdhe pītvā ca na snehaṃ na ca mākṣikam // (43.2) Par.?
dhūmaṃ na bhuktvā dadhnā ca na rūkṣaḥ kruddha eva ca / (44.1) Par.?
na tāluśoṣe timire śirasyabhihite na ca // (44.2) Par.?
na śaṅkhake na rohiṇyāṃ na mehe na madātyaye / (45.1) Par.?
eṣu dhūmamakāleṣu mohāt pibati yo naraḥ // (45.2) Par.?
rogāstasya pravardhante dāruṇā dhūmavibhramāt / (46.1) Par.?
dhūmayogyaḥ pibeddoṣe śiroghrāṇākṣisaṃśraye // (46.2) Par.?
ghrāṇenāsyena kaṇṭhasthe mukhena ghrāṇapo vamet / (47.1) Par.?
āsyena dhūmakavalān piban ghrāṇena nodvamet // (47.2) Par.?
pratilomaṃ gato hyāśu dhūmo hiṃsyāddhi cakṣuṣī / (48.1) Par.?
ṛjvaṅgacakṣustaccetāḥ sūpaviṣṭastriparyayam // (48.2) Par.?
pibecchidraṃ pidhāyaikaṃ nāsayā dhūmamātmavān / (49.1) Par.?
caturviṃśatikaṃ netraṃ svāṅgulībhir virecane // (49.2) Par.?
dvātriṃśadaṅgulaṃ snehe prayoge 'dhyardhamiṣyate / (50.1) Par.?
ṛju trikoṣāphalitaṃ kolāsthyagrapramāṇitam // (50.2) Par.?
bastinetrasamadravyaṃ dhūmanetraṃ praśasyate / (51.1) Par.?
dūrādvinirgataḥ parvacchinno nāḍītanūkṛtaḥ // (51.2) Par.?
nendriyaṃ bādhate dhūmo mātrākālaniṣevitaḥ / (52.1) Par.?
yadā coraśca kaṇṭhaśca śiraśca laghutāṃ vrajet // (52.2) Par.?
kaphaśca tanutāṃ prāptaḥ supītaṃ dhūmamādiśet / (53.1) Par.?
aviśuddhaḥ svaro yasya kaṇṭhaśca sakapho bhavet // (53.2) Par.?
stimito mastakaścaivamapītaṃ dhūmamādiśet / (54.1) Par.?
tālu mūrdhā ca kaṇṭhaśca śuṣyate paritapyate // (54.2) Par.?
tṛṣyate muhyate jantū raktaṃ ca sravate 'dhikam / (55.1) Par.?
śiraśca bhramate 'tyarthaṃ mūrcchā cāsyopajāyate // (55.2) Par.?
indriyāṇyupatapyante dhūme 'tyarthaṃ niṣevite / (56.1) Par.?
varṣe varṣe 'ṇutailaṃ ca kāleṣu triṣu nā caret // (56.2) Par.?
prāvṛṭśaradvasanteṣu gatameghe nabhastale / (57.1) Par.?
nasyakarma yathākālaṃ yo yathoktaṃ niṣevate // (57.2) Par.?
na tasya cakṣurna ghrāṇaṃ na śrotramupahanyate / (58.1) Par.?
na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi vā punaḥ // (58.2) Par.?
na ca keśāḥ pramucyante vardhante ca viśeṣataḥ / (59.1) Par.?
manyāstambhaḥ śiraḥśūlamarditaṃ hanusaṃgrahaḥ // (59.2) Par.?
pīnasārdhāvabhedau ca śiraḥkampaśca śāmyati / (60.1) Par.?
sirāḥ śiraḥkapālānāṃ sandhayaḥ snāyukaṇḍarāḥ // (60.2) Par.?
nāvanaprīṇitāścāsya labhante 'bhyadhikaṃ balam / (61.1) Par.?
mukhaṃ prasannopacitaṃ svaraḥ snigdhaḥ sthiro mahān // (61.2) Par.?
sarvendriyāṇāṃ vaimalyaṃ balaṃ bhavati cādhikam / (62.1) Par.?
na cāsya rogāḥ sahasā prabhavantyūrdhvajatrujāḥ // (62.2) Par.?
jīryataścottamāṅgeṣu jarā na labhate balam / (63.1) Par.?
aṇutaila
candanāguruṇī patraṃ dārvītvaṅmadhukaṃ balām // (63.2) Par.?
prapauṇḍarīkaṃ sūkṣmailāṃ viḍaṅgaṃ bilvamutpalam / (64.1) Par.?
hrīberamabhayaṃ vanyaṃ tvaṅmustaṃ sārivāṃ sthirām // (64.2) Par.?
jīvantīṃ pṛśniparṇīṃ ca suradāru śatāvarīm / (65.1) Par.?
hareṇuṃ bṛhatīṃ vyāghrīṃ surabhīṃ padmakesaram // (65.2) Par.?
vipācayecchataguṇe māhendre vimale 'mbhasi / (66.1) Par.?
tailāddaśaguṇaṃ śeṣaṃ kaṣāyamavatārayet // (66.2) Par.?
tena tailaṃ kaṣāyeṇa daśakṛtvo vipācayet / (67.1) Par.?
athāsya daśame pāke samāṃśaṃ chāgalaṃ payaḥ // (67.2) Par.?
dadyādeṣo 'ṇutailasya nāvanīyasya saṃvidhiḥ / (68.1) Par.?
asya mātrāṃ prayuñjīta tailasyārdhapalonmitām // (68.2) Par.?
snigdhasvinnottamāṅgasya picunā nāvanaistribhiḥ / (69.1) Par.?
tryahāt tryahācca saptāham etat karma samācaret // (69.2) Par.?
nivātoṣṇasamācārī hitāśī niyatendriyaḥ / (70.1) Par.?
tailametattridoṣaghnamindriyāṇāṃ balapradam // (70.2) Par.?
prayuñjāno yathākālaṃ yathoktānaśnute guṇān / (71.1) Par.?
āpothitāgraṃ dvau kālau kaṣāyakaṭutiktakam // (71.2) Par.?
bhakṣayeddantapavanaṃ dantamāṃsānyabādhayan / (72.1) Par.?
nihanti gandhaṃ vairasyaṃ jihvādantāsyajaṃ malam // (72.2) Par.?
niṣkṛṣya rucimādhatte sadyo dantaviśodhanam / (73.1) Par.?
karañjakaravīrārkamālatīkakubhāsanāḥ // (73.2) Par.?
śasyante dantapavane ye cāpyevaṃvidhā drumāḥ / (74.1) Par.?
suvarṇarūpyatāmrāṇi trapurītimayāni ca // (74.2) Par.?
jihvānirlekhanāni syuratīkṣṇānyanṛjūni ca / (75.1) Par.?
jihvāmūlagataṃ yacca malamucchvāsarodhi ca // (75.2) Par.?
daurgandhyaṃ bhajate tena tasmājjihvāṃ vinirlikhet / (76.1) Par.?
dhāryāṇyāsyena vaiśadyarucisaugandhyamicchatā // (76.2) Par.?
jātīkaṭukapūgānāṃ lavaṅgasya phalāni ca / (77.1) Par.?
kakkolasya phalaṃ patraṃ tāmbūlasya śubhaṃ tathā / (77.2) Par.?
tathā karpūraniryāsaḥ sūkṣmailāyāḥ phalāni ca // (77.3) Par.?
hanvorbalaṃ svarabalaṃ vadanopacayaḥ paraḥ / (78.1) Par.?
syāt paraṃ ca rasajñānamanne ca ruciruttamā // (78.2) Par.?
na cāsya kaṇṭhaśoṣaḥ syānnauṣṭhayoḥ sphuṭanādbhayam / (79.1) Par.?
na ca dantāḥ kṣayaṃ yānti dṛḍhamūlā bhavanti ca // (79.2) Par.?
na śūlyante na cāmlena hṛṣyante bhakṣayanti ca / (80.1) Par.?
parānapi kharān bhakṣyāṃstailagaṇḍūṣadhāraṇāt // (80.2) Par.?
nityaṃ snehārdraśirasaḥ śiraḥśūlaṃ na jāyate / (81.1) Par.?
na khālityaṃ na pālityaṃ na keśāḥ prapatanti ca // (81.2) Par.?
balaṃ śiraḥkapālānāṃ viśeṣeṇābhivardhate / (82.1) Par.?
dṛḍhamūlāśca dīrghāśca kṛṣṇāḥ keśā bhavanti ca // (82.2) Par.?
indriyāṇi prasīdanti sutvagbhavati cānanam / (83.1) Par.?
nidrālābhaḥ sukhaṃ ca syānmūrdhni tailaniṣevaṇāt // (83.2) Par.?
na karṇarogā vātotthā na manyāhanusaṃgrahaḥ / (84.1) Par.?
noccaiḥ śrutirna bādhiryaṃ syānnityaṃ karṇatarpaṇāt // (84.2) Par.?
snehābhyaṅgādyathā kumbhaścarma snehavimardanāt / (85.1) Par.?
bhavatyupāṅgādakṣaśca dṛḍhaḥ kleśasaho yathā // (85.2) Par.?
tathā śarīramabhyaṅgāddṛḍhaṃ sutvak ca jāyate / (86.1) Par.?
praśāntamārutābādhaṃ kleśavyāyāmasaṃsaham // (86.2) Par.?
sparśane 'bhyadhiko vāyuḥ sparśanaṃ ca tvagāśritam / (87.1) Par.?
tvacyaśca paramabhyaṅgas tasmāttaṃ śīlayennaraḥ // (87.2) Par.?
na cābhighātābhihataṃ gātramabhyaṅgasevinaḥ / (88.1) Par.?
vikāraṃ bhajate 'tyarthaṃ balakarmaṇi vā kvacit // (88.2) Par.?
susparśopacitāṅgaśca balavān priyadarśanaḥ / (89.1) Par.?
bhavatyaṅganityatvānnaro 'lpajara eva ca // (89.2) Par.?
Fu￟pflege
kharatvaṃ stabdhatā raukṣyaṃ śramaḥ suptiśca pādayoḥ / (90.1) Par.?
sadya evopaśāmyanti pādābhyaṅganiṣevaṇāt // (90.2) Par.?
jāyate saukumāryaṃ ca balaṃ sthairyaṃ ca pādayoḥ / (91.1) Par.?
dṛṣṭiḥ prasādaṃ labhate mārutaścopaśāmyati // (91.2) Par.?
na ca syādgṛdhrasīvātaḥ pādayoḥ sphuṭanaṃ na ca / (92.1) Par.?
na sirāsnāyusaṃkocaḥ pādābhyaṅgena pādayoḥ // (92.2) Par.?
daurgandhyaṃ gauravaṃ tandrāṃ kaṇḍūṃ malamarocakam / (93.1) Par.?
svedabībhatsatāṃ hanti śarīraparimārjanam // (93.2) Par.?
pavitraṃ vṛṣyamāyuṣyaṃ śramasvedamalāpaham / (94.1) Par.?
śarīrabalasandhānaṃ snānamojaskaraṃ param // (94.2) Par.?
kāmyaṃ yaśasyamāyuṣyamalakṣmīghnaṃ praharṣaṇam / (95.1) Par.?
śrīmat pāriṣadaṃ śastaṃ nirmalāmbaradhāraṇam // (95.2) Par.?
vṛṣyaṃ saugandhyam āyuṣyaṃ kāmyaṃ puṣṭibalapradam / (96.1) Par.?
saumanasyam alakṣmīghnaṃ gandhamālyaniṣevaṇam // (96.2) Par.?
dhanyaṃ maṅgalyamāyuṣyaṃ śrīmadvyasanasūdanam / (97.1) Par.?
harṣaṇaṃ kāmyamojasyaṃ ratnābharaṇadhāraṇam // (97.2) Par.?
medhyaṃ pavitramāyuṣyamalakṣmīkalināśanam / (98.1) Par.?
pādayormalamārgāṇāṃ śaucādhānamabhīkṣṇaśaḥ // (98.2) Par.?
pauṣṭikaṃ vṛṣyamāyuṣyaṃ śuci rūpavirājanam / (99.1) Par.?
keśaśmaśrunakhādīnāṃ kalpanaṃ samprasādhanam // (99.2) Par.?
cakṣuṣyaṃ sparśanahitaṃ pādayorvyasanāpaham / (100.1) Par.?
balyaṃ parākramasukhaṃ vṛṣyaṃ pādatradhāraṇam // (100.2) Par.?
īteḥ praśamanaṃ balyaṃ guptyāvaraṇaśaṅkaram / (101.1) Par.?
gharmānilarajo'mbughnaṃ chatradhāraṇamucyate // (101.2) Par.?
skhalataḥ sampratiṣṭhānaṃ śatrūṇāṃ ca niṣūdanam / (102.1) Par.?
avaṣṭambhanamāyuṣyaṃ bhayaghnaṃ daṇḍadhāraṇam // (102.2) Par.?
nagarī nagarasyeva rathasyeva rathī yathā / (103.1) Par.?
svaśarīrasya medhāvī kṛtyeṣvavahito bhavet // (103.2) Par.?
bhavati cātra / (104.1) Par.?
vṛttyupāyānniṣeveta ye syurdharmāvirodhinaḥ / (104.2) Par.?
śamamadhyayanaṃ caiva sukhamevaṃ samaśnute // (104.3) Par.?
tatra ślokāḥ / (105.1) Par.?
mātrā dravyāṇi mātrāṃ saṃśritya gurulāghavam / (105.2) Par.?
dravyāṇāṃ garhito 'bhyāso yeṣāṃ yeṣāṃ ca śasyate // (105.3) Par.?
añjanaṃ dhūmavartiśca trividhā vartikalpanā / (106.1) Par.?
dhūmapānaguṇāḥ kālāḥ pānamānaṃ ca yasya yat // (106.2) Par.?
vyāpatticihnaṃ bhaiṣajyaṃ dhūmo yeṣāṃ vigarhitaḥ / (107.1) Par.?
peyo yathā yanmayaṃ ca netraṃ yasya ca yadvidham // (107.2) Par.?
nasyakarmaguṇā nastaḥkāryaṃ yacca yathā yadā / (108.1) Par.?
bhakṣayeddantapavanaṃ yathā yadyadguṇaṃ ca yat // (108.2) Par.?
yadarthaṃ yāni cāsyena dhāryāṇi kavalagrahe / (109.1) Par.?
tailasya ye guṇā diṣṭāḥ śirastailaguṇāśca ye // (109.2) Par.?
karṇataile tathābhyaṅge pādābhyaṅge 'ṅgamārjane / (110.1) Par.?
snāne vāsasi śuddhe ca saugandhye ratnadhāraṇe // (110.2) Par.?
śauce saṃharaṇe lomnāṃ pādatracchatradhāraṇe / (111.1) Par.?
guṇā mātrāśitīye 'smiṃstathoktā daṇḍadhāraṇe // (111.2) Par.?
Duration=0.55975103378296 secs.