UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10222
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvām agne haviṣmanto devam martāsa īᄆate / (1.1)
Par.?
manye tvā jātavedasaṃ sa havyā vakṣy ānuṣak // (1.2)
Par.?
agnir hotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ / (2.1)
Par.?
saṃ yajñāsaś caranti yaṃ saṃ vājāsaḥ śravasyavaḥ // (2.2)
Par.?
uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī / (3.1)
Par.?
dhartāram mānuṣīṇāṃ viśām agniṃ svadhvaram // (3.2)
Par.?
uta sma durgṛbhīyase putro na hvāryāṇām / (4.1)
Par.?
purū yo dagdhāsi vanāgne paśur na yavase // (4.2)
Par.?
adha sma yasyārcayaḥ samyak saṃyanti dhūminaḥ / (5.1)
Par.?
yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā // (5.2) Par.?
tavāham agna ūtibhir mitrasya ca praśastibhiḥ / (6.1)
Par.?
dveṣoyuto na duritā turyāma martyānām // (6.2)
Par.?
taṃ no agne abhī naro rayiṃ sahasva ā bhara / (7.1)
Par.?
sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe // (7.2)
Par.?
Duration=0.142333984375 secs.