UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10265
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ūrdhva ū ṣu ṇo adhvarasya hotar agne tiṣṭha devatātā yajīyān / (1.1)
Par.?
tvaṃ hi viśvam abhy asi manma pra vedhasaś cit tirasi manīṣām // (1.2)
Par.?
amūro hotā ny asādi vikṣv agnir mandro vidatheṣu pracetāḥ / (2.1)
Par.?
ūrdhvam bhānuṃ savitevāśren meteva dhūmaṃ stabhāyad upa dyām // (2.2)
Par.?
yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ / (3.1)
Par.?
ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ // (3.2)
Par.?
stīrṇe barhiṣi samidhāne agnā ūrdhvo adhvaryur jujuṣāṇo asthāt / (4.1)
Par.?
pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ // (4.2)
Par.?
pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā / (5.1)
Par.?
dravanty asya vājino na śokā bhayante viśvā bhuvanā yad abhrāṭ // (5.2)
Par.?
bhadrā te agne svanīka saṃdṛg ghorasya sato viṣuṇasya cāruḥ / (6.1)
Par.?
na yat te śocis tamasā varanta na dhvasmānas tanvī repa ā dhuḥ // (6.2)
Par.?
na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau / (7.1)
Par.?
adhā mitro na sudhitaḥ pāvako 'gnir dīdāya mānuṣīṣu vikṣu // (7.2)
Par.?
dvir yam pañca jījanan saṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu / (8.1)
Par.?
uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam // (8.2) Par.?
tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ / (9.1)
Par.?
aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ // (9.2)
Par.?
ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti / (10.1)
Par.?
śyenāso na duvasanāso arthaṃ tuviṣvaṇaso mārutaṃ na śardhaḥ // (10.2)
Par.?
akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy ū dhāḥ / (11.1)
Par.?
hotāram agnim manuṣo ni ṣedur namasyanta uśijaḥ śaṃsam āyoḥ // (11.2)
Par.?
Duration=0.18008613586426 secs.