UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10266
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ / (1.1)
Par.?
yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśe viśe // (1.2)
Par.?
agne kadā ta ānuṣag bhuvad devasya cetanam / (2.1)
Par.?
adhā hi tvā jagṛbhrire martāso vikṣv īḍyam // (2.2)
Par.?
ṛtāvānaṃ vicetasam paśyanto dyām iva stṛbhiḥ / (3.1)
Par.?
viśveṣām adhvarāṇāṃ haskartāraṃ dame dame // (3.2)
Par.?
āśuṃ dūtaṃ vivasvato viśvā yaś carṣaṇīr abhi / (4.1)
Par.?
ā jabhruḥ ketum āyavo bhṛgavāṇaṃ viśe viśe // (4.2)
Par.?
tam īṃ hotāram ānuṣak cikitvāṃsaṃ ni ṣedire / (5.1)
Par.?
raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ // (5.2)
Par.?
taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam / (6.1)
Par.?
citraṃ santaṃ guhā hitaṃ suvedaṃ kūcidarthinam // (6.2) Par.?
sasasya yad viyutā sasminn ūdhann ṛtasya dhāman raṇayanta devāḥ / (7.1)
Par.?
mahāṁ agnir namasā rātahavyo
ver adhvarāya sadam id ṛtāvā // (7.2)
Par.?
ver adhvarasya dūtyāni vidvān ubhe antā rodasī saṃcikitvān / (8.1)
Par.?
dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni // (8.2)
Par.?
kṛṣṇaṃ ta ema ruśataḥ puro bhāś cariṣṇv arcir vapuṣām id ekam / (9.1)
Par.?
yad apravītā dadhate ha garbhaṃ sadyaś cij jāto bhavasīd u dūtaḥ // (9.2)
Par.?
sadyo jātasya dadṛśānam ojo yad asya vāto anuvāti śociḥ / (10.1)
Par.?
vṛṇakti tigmām ataseṣu jihvāṃ sthirā cid annā dayate vi jambhaiḥ // (10.2)
Par.?
tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo agniḥ / (11.1)
Par.?
vātasya meᄆiṃ sacate nijūrvann āśuṃ na vājayate hinve arvā // (11.2)
Par.?
Duration=0.03424596786499 secs.