Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins, Indra, Sarasvatī, Vāc, speech, Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9983
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aśvinā yajvarīr iṣo dravatpāṇī śubhas patī / (1.1) Par.?
purubhujā canasyatam // (1.2) Par.?
aśvinā purudaṃsasā narā śavīrayā dhiyā / (2.1) Par.?
dhiṣṇyā vanataṃ giraḥ // (2.2) Par.?
dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ / (3.1) Par.?
ā yātaṃ rudravartanī // (3.2) Par.?
indrā yāhi citrabhāno sutā ime tvāyavaḥ / (4.1) Par.?
aṇvībhis tanā pūtāsaḥ // (4.2) Par.?
indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ / (5.1) Par.?
upa brahmāṇi vāghataḥ // (5.2) Par.?
indrā yāhi tūtujāna upa brahmāṇi harivaḥ / (6.1) Par.?
sute dadhiṣva naś canaḥ // (6.2) Par.?
omāsaś carṣaṇīdhṛto viśve devāsa ā gata / (7.1) Par.?
dāśvāṃso dāśuṣaḥ sutam // (7.2) Par.?
viśve devāso apturaḥ sutam ā ganta tūrṇayaḥ / (8.1) Par.?
usrā iva svasarāṇi // (8.2) Par.?
viśve devāso asridha ehimāyāso adruhaḥ / (9.1) Par.?
medhaṃ juṣanta vahnayaḥ // (9.2) Par.?
pāvakā naḥ sarasvatī vājebhir vājinīvatī / (10.1) Par.?
pāvaka
n.s.f.
mad
g.p.a.
← yajña (10.2) [nmod]
sarasvatī
n.s.f.
→ dhiyāvasu (10.2) [acl:dpct]
← vaś (10.2) [nsubj]
vāja
i.p.m.
yajñaṃ vaṣṭu dhiyāvasuḥ // (10.2) Par.?
yajña
ac.s.m.
→ mad (10.1) [nmod]
vaś
3. sg., Pre. imp.
root
→ sarasvatī (10.1) [nsubj]
dhiyāvasu.
n.s.f.
← sarasvatī (10.1) [acl]
codayitrī sūnṛtānāṃ cetantī sumatīnām / (11.1) Par.?
codayitṛ
n.s.f.
← sarasvatī (11.2) [acl]
sūnṛta
g.p.n.
cit
Pre. ind., n.s.f.
← sarasvatī (11.2) [acl]
sumati
g.p.f.
yajñaṃ dadhe sarasvatī // (11.2) Par.?
yajña
ac.s.m.
dhā
3. sg., Perf.
root
sarasvatī.
n.s.f.
→ codayitṛ (11.1) [acl:dpct]
→ cit (11.1) [acl:ptcp]
maho arṇaḥ sarasvatī pra cetayati ketunā / (12.1) Par.?
mah
ac.s.n.
arṇas
ac.s.n.
pra
indecl.
cetay
3. sg., Pre. ind.
root
ketu.
i.s.m.
dhiyo viśvā vi rājati // (12.2) Par.?
dhī
ac.p.f.
viśva
ac.p.f.
vi
indecl.
rāj.
3. sg., Pre. ind.
root
Duration=0.074059009552002 secs.