Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9984
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
surūpakṛtnum ūtaye sudughām iva goduhe / (1.1) Par.?
juhūmasi dyavi dyavi // (1.2) Par.?
upa naḥ savanā gahi somasya somapāḥ piba / (2.1) Par.?
godā id revato madaḥ // (2.2) Par.?
athā te antamānāṃ vidyāma sumatīnām / (3.1) Par.?
mā no ati khya ā gahi // (3.2) Par.?
parehi vigram astṛtam indram pṛcchā vipaścitam / (4.1) Par.?
yas te sakhibhya ā varam // (4.2) Par.?
uta bruvantu no nido nir anyataś cid ārata / (5.1) Par.?
dadhānā indra id duvaḥ // (5.2) Par.?
uta naḥ subhagāṁ arir voceyur dasma kṛṣṭayaḥ / (6.1) Par.?
syāmed indrasya śarmaṇi // (6.2) Par.?
em āśum āśave bhara yajñaśriyaṃ nṛmādanam / (7.1) Par.?
patayan mandayatsakham // (7.2) Par.?
asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ / (8.1) Par.?
prāvo vājeṣu vājinam // (8.2) Par.?
taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato / (9.1) Par.?
dhanānām indra sātaye // (9.2) Par.?
yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā / (10.1) Par.?
tasmā indrāya gāyata // (10.2) Par.?
Duration=0.057549953460693 secs.