Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9985
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā tv etā ni ṣīdatendram abhi pra gāyata / (1.1) Par.?
sakhāya stomavāhasaḥ // (1.2) Par.?
purūtamam purūṇām īśānaṃ vāryāṇām / (2.1) Par.?
indraṃ some sacā sute // (2.2) Par.?
sa ghā no yoga ā bhuvat sa rāye sa purandhyām / (3.1) Par.?
gamad vājebhir ā sa naḥ // (3.2) Par.?
yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ / (4.1) Par.?
tasmā indrāya gāyata // (4.2) Par.?
sutapāvne sutā ime śucayo yanti vītaye / (5.1) Par.?
somāso dadhyāśiraḥ // (5.2) Par.?
tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ / (6.1) Par.?
indra jyaiṣṭhyāya sukrato // (6.2) Par.?
ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ / (7.1) Par.?
śaṃ te santu pracetase // (7.2) Par.?
tvāṃ stomā avīvṛdhan tvām ukthā śatakrato / (8.1) Par.?
tvāṃ vardhantu no giraḥ // (8.2) Par.?
akṣitotiḥ saned imaṃ vājam indraḥ sahasriṇam / (9.1) Par.?
yasmin viśvāni pauṃsyā // (9.2) Par.?
mā no martā abhi druhan tanūnām indra girvaṇaḥ / (10.1) Par.?
īśāno yavayā vadham // (10.2) Par.?
Duration=0.034573078155518 secs.