Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9987
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indram id gāthino bṛhad indram arkebhir arkiṇaḥ / (1.1) Par.?
indraṃ vāṇīr anūṣata // (1.2) Par.?
indra iddharyoḥ sacā sammiśla ā vacoyujā / (2.1) Par.?
indro vajrī hiraṇyayaḥ // (2.2) Par.?
indro dīrghāya cakṣasa ā sūryaṃ rohayad divi / (3.1) Par.?
vi gobhir adrim airayat // (3.2) Par.?
indra vājeṣu no 'va sahasrapradhaneṣu ca / (4.1) Par.?
ugra ugrābhir ūtibhiḥ // (4.2) Par.?
indraṃ vayam mahādhana indram arbhe havāmahe / (5.1) Par.?
yujaṃ vṛtreṣu vajriṇam // (5.2) Par.?
sa no vṛṣann amuṃ caruṃ satrādāvann apā vṛdhi / (6.1) Par.?
asmabhyam apratiṣkutaḥ // (6.2) Par.?
tuñje tuñje ya uttare stomā indrasya vajriṇaḥ / (7.1) Par.?
na vindhe asya suṣṭutim // (7.2) Par.?
vṛṣā yūtheva vaṃsagaḥ kṛṣṭīr iyarty ojasā / (8.1) Par.?
īśāno apratiṣkutaḥ // (8.2) Par.?
ya ekaś carṣaṇīnāṃ vasūnām irajyati / (9.1) Par.?
indraḥ pañca kṣitīnām // (9.2) Par.?
indraṃ vo viśvatas pari havāmahe janebhyaḥ / (10.1) Par.?
asmākam astu kevalaḥ // (10.2) Par.?
Duration=0.052912950515747 secs.