Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10379
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve / (1.1) Par.?
ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ // (1.2) Par.?
nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi / (2.1) Par.?
bahūni me akṛtā kartvāni yudhyai tvena saṃ tvena pṛcchai // (2.2) Par.?
parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni / (3.1) Par.?
tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya // (3.2) Par.?
kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ / (4.1) Par.?
nahī nv asya pratimānam asty antar jāteṣūta ye janitvāḥ // (4.2) Par.?
avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam / (5.1) Par.?
athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ // (5.2) Par.?
etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ / (6.1) Par.?
etā vi pṛccha kim idam bhananti kam āpo adrim paridhiṃ rujanti // (6.2) Par.?
kim u ṣvid asmai nivido bhanantendrasyāvadyaṃ didhiṣanta āpaḥ / (7.1) Par.?
mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṁ asṛjad vi sindhūn // (7.2) Par.?
mamac cana tvā yuvatiḥ parāsa mamac cana tvā kuṣavā jagāra / (8.1) Par.?
mamac cid āpaḥ śiśave mamṛḍyur mamac cid indraḥ sahasod atiṣṭhat // (8.2) Par.?
mamac cana te maghavan vyaṃso nivividhvāṁ apa hanū jaghāna / (9.1) Par.?
adhā nividdha uttaro babhūvāñchiro dāsasya sam piṇag vadhena // (9.2) Par.?
gṛṣṭiḥ sasūva sthaviraṃ tavāgām anādhṛṣyaṃ vṛṣabhaṃ tumram indram / (10.1) Par.?
arīᄆhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam // (10.2) Par.?
uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ / (11.1) Par.?
athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva // (11.2) Par.?
kas te mātaraṃ vidhavām acakracchayuṃ kas tvām ajighāṃsac carantam / (12.1) Par.?
kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya // (12.2) Par.?
avartyā śuna āntrāṇi pece na deveṣu vivide marḍitāram / (13.1) Par.?
apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra // (13.2) Par.?
Duration=0.18919801712036 secs.