Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Indra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10252
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām / (1.1) Par.?
yo rāyā vajrī sutasomam icchan tad oko gantā puruhūta ūtī // (1.2) Par.?
avācacakṣam padam asya sasvar ugraṃ nidhātur anv āyam icchan / (2.1) Par.?
apṛccham anyāṁ uta te ma āhur indraṃ naro bubudhānā aśema // (2.2) Par.?
pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ / (3.1) Par.?
vedad avidvāñchṛṇavacca vidvān vahate 'yam maghavā sarvasenaḥ // (3.2) Par.?
sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit / (4.1) Par.?
aśmānaṃ cicchavasā didyuto vi vido gavām ūrvam usriyāṇām // (4.2) Par.?
paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat / (5.1) Par.?
ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ // (5.2) Par.?
tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ / (6.1) Par.?
ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ // (6.2) Par.?
vi ṣū mṛdho januṣā dānam invann ahan gavā maghavan saṃcakānaḥ / (7.1) Par.?
atrā dāsasya namuceḥ śiro yad avartayo manave gātum icchan // (7.2) Par.?
yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan / (8.1) Par.?
aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ // (8.2) Par.?
striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ / (9.1) Par.?
antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ // (9.2) Par.?
sam atra gāvo 'bhito 'navanteheha vatsair viyutā yad āsan / (10.1) Par.?
saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan // (10.2) Par.?
yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu / (11.1) Par.?
purandaraḥ papivāṁ indro asya punar gavām adadād usriyāṇām // (11.2) Par.?
bhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā / (12.1) Par.?
ṛṇañcayasya prayatā maghāni praty agrabhīṣma nṛtamasya nṛṇām // (12.2) Par.?
supeśasam māva sṛjanty astaṃ gavāṃ sahasrai ruśamāso agne / (13.1) Par.?
tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ // (13.2) Par.?
aucchat sā rātrī paritakmyā yāṃ ṛṇañcaye rājani ruśamānām / (14.1) Par.?
atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā // (14.2) Par.?
catuḥsahasraṃ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne / (15.1) Par.?
gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas tam v ādāma viprāḥ // (15.2) Par.?
Duration=0.19939804077148 secs.