Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9989
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrehi matsy andhaso viśvebhiḥ somaparvabhiḥ / (1.1) Par.?
mahāṁ abhiṣṭir ojasā // (1.2) Par.?
em enaṃ sṛjatā sute mandim indrāya mandine / (2.1) Par.?
cakriṃ viśvāni cakraye // (2.2) Par.?
matsvā suśipra mandibhi stomebhir viśvacarṣaṇe / (3.1) Par.?
sacaiṣu savaneṣv ā // (3.2) Par.?
asṛgram indra te giraḥ prati tvām ud ahāsata / (4.1) Par.?
ajoṣā vṛṣabham patim // (4.2) Par.?
saṃ codaya citram arvāg rādha indra vareṇyam / (5.1) Par.?
asad it te vibhu prabhu // (5.2) Par.?
asmān su tatra codayendra rāye rabhasvataḥ / (6.1) Par.?
tuvidyumna yaśasvataḥ // (6.2) Par.?
saṃ gomad indra vājavad asme pṛthu śravo bṛhat / (7.1) Par.?
viśvāyur dhehy akṣitam // (7.2) Par.?
asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam / (8.1) Par.?
indra tā rathinīr iṣaḥ // (8.2) Par.?
vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam / (9.1) Par.?
homagantāram ūtaye // (9.2) Par.?
sute sute nyokase bṛhad bṛhata ed ariḥ / (10.1) Par.?
indrāya śūṣam arcati // (10.2) Par.?
Duration=0.03556489944458 secs.