UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10387
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā yātv indro 'vasa upa na iha stutaḥ sadhamād astu śūraḥ / (1.1)
Par.?
vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt // (1.2)
Par.?
tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn / (2.1)
Par.?
yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ // (2.2)
Par.?
ā yātv indro diva ā pṛthivyā makṣū samudrād uta vā purīṣāt / (3.1)
Par.?
svarṇarād avase no marutvān parāvato vā sadanād ṛtasya // (3.2)
Par.?
sthūrasya rāyo bṛhato ya īśe tam u ṣṭavāma vidatheṣv indram / (4.1) Par.?
yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha // (4.2)
Par.?
upa yo namo namasi stabhāyann iyarti vācaṃ janayan yajadhyai / (5.1)
Par.?
ṛñjasānaḥ puruvāra ukthair endraṃ kṛṇvīta sadaneṣu hotā // (5.2)
Par.?
dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya gohe / (6.1)
Par.?
ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ // (6.2)
Par.?
satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya / (7.1)
Par.?
guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya // (7.2)
Par.?
vi yad varāṃsi parvatasya
vṛṇve payobhir
jinve apāṃ javāṃsi / (8.1)
Par.?
vidad gaurasya gavayasya gohe yadī vājāya sudhyo vahanti // (8.2)
Par.?
bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra / (9.1)
Par.?
kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u // (9.2)
Par.?
evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtraṃ varivaḥ pūrave kaḥ / (10.1)
Par.?
puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te 'vaso daivyasya // (10.2)
Par.?
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ / (11.1)
Par.?
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ // (11.2)
Par.?
Duration=0.089973926544189 secs.