UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10801
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra samrājo asurasya praśastim puṃsaḥ kṛṣṭīnām anumādyasya / (1.1)
Par.?
indrasyeva pra tavasas kṛtāni vande dāruṃ vandamāno vivakmi // (1.2)
Par.?
kaviṃ ketuṃ dhāsim bhānum adrer hinvanti śaṃ rājyaṃ rodasyoḥ / (2.1)
Par.?
purandarasya gīrbhir ā vivāse 'gner vratāni pūrvyā mahāni // (2.2)
Par.?
ny akratūn grathino mṛdhravācaḥ paṇīṃr aśraddhāṁ avṛdhāṁ ayajñān / (3.1)
Par.?
pra pra tān dasyūṃr agnir vivāya pūrvaś cakārāparāṁ ayajyūn // (3.2)
Par.?
yo apācīne tamasi madantīḥ prācīś cakāra nṛtamaḥ śacībhiḥ / (4.1)
Par.?
tam īśānaṃ vasvo agniṃ gṛṇīṣe 'nānataṃ damayantam pṛtanyūn // (4.2)
Par.?
yo dehyo anamayad vadhasnair yo aryapatnīr uṣasaś cakāra / (5.1)
Par.?
sa nirudhyā nahuṣo yahvo agnir viśaś cakre balihṛtaḥ sahobhiḥ // (5.2)
Par.?
yasya śarmann upa viśve janāsa evais tasthuḥ sumatim bhikṣamāṇāḥ / (6.1)
Par.?
vaiśvānaro varam ā rodasyor
āgniḥ sasāda pitror upastham // (6.2)
Par.?
ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya / (7.1)
Par.?
ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ // (7.2) Par.?
Duration=0.062410116195679 secs.