Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9992
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam / (1.1) Par.?
asya yajñasya sukratum // (1.2) Par.?
agnim agniṃ havīmabhiḥ sadā havanta viśpatim / (2.1) Par.?
havyavāham purupriyam // (2.2) Par.?
agne devāṁ ihā vaha jajñāno vṛktabarhiṣe / (3.1) Par.?
asi hotā na īḍyaḥ // (3.2) Par.?
tāṁ uśato vi bodhaya yad agne yāsi dūtyam / (4.1) Par.?
devair ā satsi barhiṣi // (4.2) Par.?
ghṛtāhavana dīdivaḥ prati ṣma riṣato daha / (5.1) Par.?
agne tvaṃ rakṣasvinaḥ // (5.2) Par.?
agnināgniḥ sam idhyate kavir gṛhapatir yuvā / (6.1) Par.?
havyavāḍ juhvāsyaḥ // (6.2) Par.?
kavim agnim upa stuhi satyadharmāṇam adhvare / (7.1) Par.?
devam amīvacātanam // (7.2) Par.?
yas tvām agne haviṣpatir dūtaṃ deva saparyati / (8.1) Par.?
tasya sma prāvitā bhava // (8.2) Par.?
yo agniṃ devavītaye haviṣmāṁ āvivāsati / (9.1) Par.?
tasmai pāvaka mṛḍaya // (9.2) Par.?
sa naḥ pāvaka dīdivo 'gne devāṁ ihā vaha / (10.1) Par.?
upa yajñaṃ haviś ca naḥ // (10.2) Par.?
sa na stavāna ā bhara gāyatreṇa navīyasā / (11.1) Par.?
rayiṃ vīravatīm iṣam // (11.2) Par.?
agne śukreṇa śociṣā viśvābhir devahūtibhiḥ / (12.1) Par.?
imaṃ stomaṃ juṣasva naḥ // (12.2) Par.?
Duration=0.045538187026978 secs.