UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10805
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
abodhi jāra uṣasām upasthāddhotā mandraḥ kavitamaḥ pāvakaḥ / (1.1) Par.?
dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṃ sukṛtsu // (1.2)
Par.?
sa sukratur yo vi duraḥ paṇīnām punāno arkam purubhojasaṃ naḥ / (2.1)
Par.?
hotā mandro viśāṃ damūnās tiras tamo dadṛśe rāmyāṇām // (2.2)
Par.?
amūraḥ kavir aditir vivasvān susaṃsan mitro atithiḥ śivo naḥ / (3.1)
Par.?
citrabhānur uṣasām bhāty agre 'pāṃ garbhaḥ prasva ā viveśa // (3.2)
Par.?
īᄆenyo vo manuṣo yugeṣu samanagā aśucaj jātavedāḥ / (4.1)
Par.?
susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta // (4.2)
Par.?
agne yāhi dūtyam mā riṣaṇyo devāṁ acchā brahmakṛtā gaṇena / (5.1)
Par.?
sarasvatīm maruto aśvināpo yakṣi devān ratnadheyāya viśvān // (5.2)
Par.?
tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim / (6.1)
Par.?
puruṇīthā jātavedo jarasva yūyam pāta svastibhiḥ sadā naḥ // (6.2)
Par.?
Duration=0.034938097000122 secs.