UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10390
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ / (1.1)
Par.?
pibann uśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya // (1.2)
Par.?
ko asya vīraḥ sadhamādam āpa sam ānaṃśa sumatibhiḥ ko asya / (2.1)
Par.?
kad asya citraṃ cikite kad ūtī vṛdhe bhuvacchaśamānasya yajyoḥ // (2.2)
Par.?
kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda / (3.1)
Par.?
kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre // (3.2)
Par.?
kathā sabādhaḥ śaśamāno asya naśad abhi draviṇaṃ dīdhyānaḥ / (4.1)
Par.?
devo bhuvan navedā ma ṛtānāṃ namo jagṛbhvāṁ abhi yaj jujoṣat // (4.2)
Par.?
kathā kad asyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa / (5.1)
Par.?
kathā kad asya sakhyaṃ sakhibhyo ye asmin kāmaṃ suyujaṃ tatasre // (5.2)
Par.?
kim ād amatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātram pra bravāma / (6.1)
Par.?
śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam
iṣa ā goḥ // (6.2)
Par.?
druhaṃ jighāṃsan dhvarasam anindrāṃ tetikte tigmā tujase anīkā / (7.1)
Par.?
ṛṇā cid yatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe // (7.2)
Par.?
ṛtasya hi śurudhaḥ santi pūrvīr ṛtasya dhītir vṛjināni hanti / (8.1)
Par.?
ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ // (8.2)
Par.?
ṛtasya dṛᄆhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi / (9.1)
Par.?
ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ // (9.2)
Par.?
ṛtaṃ yemāna ṛtam id vanoty ṛtasya śuṣmas turayā u gavyuḥ / (10.1)
Par.?
ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte // (10.2)
Par.?
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ / (11.1) Par.?
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ // (11.2)
Par.?
Duration=0.173495054245 secs.