Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9994
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aibhir agne duvo giro viśvebhiḥ somapītaye / (1.1) Par.?
devebhir yāhi yakṣi ca // (1.2) Par.?
ā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ / (2.1) Par.?
devebhir agna ā gahi // (2.2) Par.?
indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam / (3.1) Par.?
ādityān mārutaṃ gaṇam // (3.2) Par.?
pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ / (4.1) Par.?
drapsā madhvaś camūṣadaḥ // (4.2) Par.?
īḍate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ / (5.1) Par.?
haviṣmanto araṅkṛtaḥ // (5.2) Par.?
ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ / (6.1) Par.?
ā devān somapītaye // (6.2) Par.?
tān yajatrāṁ ṛtāvṛdho 'gne patnīvatas kṛdhi / (7.1) Par.?
madhvaḥ sujihva pāyaya // (7.2) Par.?
ye yajatrā ya īḍyās te te pibantu jihvayā / (8.1) Par.?
madhor agne vaṣaṭkṛti // (8.2) Par.?
ākīṃ sūryasya rocanād viśvān devāṁ uṣarbudhaḥ / (9.1) Par.?
vipro hoteha vakṣati // (9.2) Par.?
viśvebhiḥ somyam madhv agna indreṇa vāyunā / (10.1) Par.?
pibā mitrasya dhāmabhiḥ // (10.2) Par.?
tvaṃ hotā manurhito 'gne yajñeṣu sīdasi / (11.1) Par.?
semaṃ no adhvaraṃ yaja // (11.2) Par.?
yukṣvā hy aruṣī rathe harito deva rohitaḥ / (12.1) Par.?
tābhir devāṁ ihā vaha // (12.2) Par.?
Duration=0.067740917205811 secs.