UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10394
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ko adya naryo devakāma uśann indrasya sakhyaṃ jujoṣa / (1.1)
Par.?
ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe // (1.2)
Par.?
ko nānāma vacasā somyāya manāyur vā bhavati vasta usrāḥ / (2.1)
Par.?
ka indrasya yujyaṃ kaḥ sakhitvaṃ ko bhrātraṃ vaṣṭi kavaye ka ūtī // (2.2)
Par.?
ko devānām avo adyā vṛṇīte ka ādityāṁ aditiṃ jyotir īṭṭe / (3.1)
Par.?
kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam // (3.2)
Par.?
tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam / (4.1) Par.?
ya indrāya sunavāmety āha nare naryāya nṛtamāya nṛṇām // (4.2)
Par.?
na taṃ jinanti bahavo na dabhrā urv asmā aditiḥ śarma yaṃsat / (5.1)
Par.?
priyaḥ sukṛt priya indre manāyuḥ priyaḥ suprāvīḥ priyo asya somī // (5.2)
Par.?
suprāvyaḥ prāśuṣāᄆ eṣa vīraḥ suṣveḥ paktiṃ kṛṇute
kevalendraḥ / (6.1)
Par.?
nāsuṣver āpir na sakhā na jāmir duṣprāvyo 'vahanted avācaḥ // (6.2)
Par.?
na revatā paṇinā sakhyam indro 'sunvatā sutapāḥ saṃ gṛṇīte / (7.1)
Par.?
āsya vedaḥ khidati hanti nagnaṃ vi suṣvaye paktaye kevalo bhūt // (7.2)
Par.?
indram pare 'vare madhyamāsa indraṃ yānto 'vasitāsa indram / (8.1)
Par.?
indraṃ kṣiyanta uta yudhyamānā indraṃ naro vājayanto havante // (8.2)
Par.?
Duration=0.038748979568481 secs.