Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9998
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāvaruṇayor ahaṃ samrājor ava ā vṛṇe / (1.1) Par.?
tā no mṛḍāta īdṛśe // (1.2) Par.?
gantārā hi stho 'vase havaṃ viprasya māvataḥ / (2.1) Par.?
dhartārā carṣaṇīnām // (2.2) Par.?
anukāmaṃ tarpayethām indrāvaruṇa rāya ā / (3.1) Par.?
tā vāṃ nediṣṭham īmahe // (3.2) Par.?
yuvāku hi śacīnāṃ yuvāku sumatīnām / (4.1) Par.?
bhūyāma vājadāvnām // (4.2) Par.?
indraḥ sahasradāvnāṃ varuṇaḥ śaṃsyānām / (5.1) Par.?
kratur bhavaty ukthyaḥ // (5.2) Par.?
tayor id avasā vayaṃ sanema ni ca dhīmahi / (6.1) Par.?
syād uta prarecanam // (6.2) Par.?
indrāvaruṇa vām ahaṃ huve citrāya rādhase / (7.1) Par.?
asmān su jigyuṣas kṛtam // (7.2) Par.?
indrāvaruṇa nū nu vāṃ siṣāsantīṣu dhīṣv ā / (8.1) Par.?
asmabhyaṃ śarma yacchatam // (8.2) Par.?
pra vām aśnotu suṣṭutir indrāvaruṇa yāṃ huve / (9.1) Par.?
yām ṛdhāthe sadhastutim // (9.2) Par.?
Duration=0.043523073196411 secs.