Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmaṇaspati

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9999
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
somānaṃ svaraṇaṃ kṛṇuhi brahmaṇas pate / (1.1) Par.?
kakṣīvantaṃ ya auśijaḥ // (1.2) Par.?
yo revān yo amīvahā vasuvit puṣṭivardhanaḥ / (2.1) Par.?
sa naḥ siṣaktu yas turaḥ // (2.2) Par.?
mā naḥ śaṃso araruṣo dhūrtiḥ praṇaṅ martyasya / (3.1) Par.?
rakṣā ṇo brahmaṇas pate // (3.2) Par.?
sa ghā vīro na riṣyati yam indro brahmaṇas patiḥ / (4.1) Par.?
somo hinoti martyam // (4.2) Par.?
tvaṃ tam brahmaṇas pate soma indraś ca martyam / (5.1) Par.?
dakṣiṇā pātv aṃhasaḥ // (5.2) Par.?
sadasas patim adbhutam priyam indrasya kāmyam / (6.1) Par.?
sanim medhām ayāsiṣam // (6.2) Par.?
yasmād ṛte na sidhyati yajño vipaścitaś cana / (7.1) Par.?
sa dhīnāṃ yogam invati // (7.2) Par.?
ād ṛdhnoti haviṣkṛtim prāñcaṃ kṛṇoty adhvaram / (8.1) Par.?
hotrā deveṣu gacchati // (8.2) Par.?
narāśaṃsaṃ sudhṛṣṭamam apaśyaṃ saprathastamam / (9.1) Par.?
divo na sadmamakhasam // (9.2) Par.?
Duration=0.045722961425781 secs.