UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10297
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī / (1.1)
Par.?
āvivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā // (1.2)
Par.?
ajirāsas tadapa īyamānā ātasthivāṃso amṛtasya nābhim / (2.1)
Par.?
anantāsa uravo viśvataḥ sīm pari dyāvāpṛthivī yanti panthāḥ // (2.2)
Par.?
ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa / (3.1)
Par.?
madhye divo nihitaḥ pṛśnir aśmā vi cakrame rajasas pāty antau // (3.2)
Par.?
catvāra īm bibhrati kṣemayanto daśa garbhaṃ carase dhāpayante / (4.1)
Par.?
tridhātavaḥ paramā asya gāvo divaś caranti pari sadyo antān // (4.2)
Par.?
idaṃ vapur nivacanaṃ janāsaś caranti yan nadyas tasthur āpaḥ / (5.1)
Par.?
dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū // (5.2)
Par.?
vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti / (6.1)
Par.?
upaprakṣe vṛṣaṇo modamānā divas pathā vadhvo yanty accha // (6.2)
Par.?
tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam / (7.1) Par.?
aśīmahi gādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya // (7.2)
Par.?
Duration=0.062838077545166 secs.