Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Sūrya, Savitṛ, sun, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10006
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kasya nūnaṃ katamasyāmṛtānām manāmahe cāru devasya nāma / (1.1) Par.?
ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca // (1.2) Par.?
agner vayam prathamasyāmṛtānām manāmahe cāru devasya nāma / (2.1) Par.?
sa no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca // (2.2) Par.?
abhi tvā deva savitar īśānaṃ vāryāṇām / (3.1) Par.?
sadāvan bhāgam īmahe // (3.2) Par.?
yaś ciddhi ta itthā bhagaḥ śaśamānaḥ purā nidaḥ / (4.1) Par.?
adveṣo hastayor dadhe // (4.2) Par.?
bhagabhaktasya te vayam ud aśema tavāvasā / (5.1) Par.?
mūrdhānaṃ rāya ārabhe // (5.2) Par.?
nahi te kṣatraṃ na saho na manyuṃ vayaś canāmī patayanta āpuḥ / (6.1) Par.?
nemā āpo animiṣaṃ carantīr na ye vātasya praminanty abhvam // (6.2) Par.?
abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ / (7.1) Par.?
nīcīnā sthur upari budhna eṣām asme antar nihitāḥ ketavaḥ syuḥ // (7.2) Par.?
uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u / (8.1) Par.?
apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit // (8.2) Par.?
śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu / (9.1) Par.?
bādhasva dūre nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumugdhy asmat // (9.2) Par.?
amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ / (10.1) Par.?
adabdhāni varuṇasya vratāni vicākaśac candramā naktam eti // (10.2) Par.?
tat tvā yāmi brahmaṇā vandamānas tad ā śāste yajamāno havirbhiḥ / (11.1) Par.?
aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ // (11.2) Par.?
tad in naktaṃ tad divā mahyam āhus tad ayaṃ keto hṛda ā vi caṣṭe / (12.1) Par.?
śunaḥśepo yam ahvad gṛbhītaḥ so asmān rājā varuṇo mumoktu // (12.2) Par.?
śunaḥśepo hy ahvad gṛbhītas triṣv ādityaṃ drupadeṣu baddhaḥ / (13.1) Par.?
avainaṃ rājā varuṇaḥ sasṛjyād vidvāṁ adabdho vi mumoktu pāśān // (13.2) Par.?
ava te heḍo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ / (14.1) Par.?
kṣayann asmabhyam asura pracetā rājann enāṃsi śiśrathaḥ kṛtāni // (14.2) Par.?
ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya / (15.1) Par.?
athā vayam āditya vrate tavānāgaso aditaye syāma // (15.2) Par.?
Duration=0.07495903968811 secs.