UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Ṛbhus
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10634
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta / (1.1)
Par.?
asmin hi vaḥ savane ratnadheyaṃ gamantv indram anu vo madāsaḥ // (1.2)
Par.?
āgann ṛbhūṇām iha ratnadheyam abhūt somasya suṣutasya pītiḥ / (2.1)
Par.?
sukṛtyayā yat svapasyayā
caṁ ekaṃ vicakra camasaṃ caturdhā // (2.2)
Par.?
vy akṛṇota camasaṃ caturdhā sakhe vi śikṣety abravīta / (3.1)
Par.?
athaita vājā amṛtasya panthāṃ gaṇaṃ devānām ṛbhavaḥ suhastāḥ // (3.2)
Par.?
kimmayaḥ svic camasa eṣa āsa yaṃ kāvyena caturo vicakra / (4.1) Par.?
athā sunudhvaṃ savanam madāya pāta ṛbhavo madhunaḥ somyasya // (4.2)
Par.?
śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam / (5.1)
Par.?
śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ // (5.2)
Par.?
yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya / (6.1)
Par.?
tasmai rayim ṛbhavaḥ sarvavīram ā takṣata vṛṣaṇo mandasānāḥ // (6.2)
Par.?
prātaḥ sutam apibo haryaśva mādhyandinaṃ savanaṃ kevalaṃ te / (7.1)
Par.?
sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṁ indra cakṛṣe sukṛtyā // (7.2)
Par.?
ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda / (8.1)
Par.?
te ratnaṃ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ // (8.2)
Par.?
yat tṛtīyaṃ savanaṃ ratnadheyam akṛṇudhvaṃ svapasyā suhastāḥ / (9.1)
Par.?
tad ṛbhavaḥ pariṣiktaṃ va etat sam madebhir indriyebhiḥ pibadhvam // (9.2)
Par.?
Duration=0.1726279258728 secs.