UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Ṛbhus
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10637
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ / (1.1)
Par.?
mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha // (1.2)
Par.?
rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā / (2.1)
Par.?
tāṁ ū nv asya savanasya pītaya ā vo vājā ṛbhavo vedayāmasi // (2.2)
Par.?
tad vo vājā ṛbhavaḥ supravācanaṃ deveṣu vibhvo abhavan mahitvanam / (3.1)
Par.?
jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha // (3.2)
Par.?
ekaṃ vi cakra camasaṃ caturvayaṃ niś carmaṇo gām ariṇīta dhītibhiḥ / (4.1)
Par.?
athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam // (4.2)
Par.?
ṛbhuto rayiḥ prathamaśravastamo vājaśrutāso yam ajījanan naraḥ / (5.1)
Par.?
vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ // (5.2)
Par.?
sa vājy arvā sa ṛṣir vacasyayā sa śūro astā pṛtanāsu duṣṭaraḥ / (6.1)
Par.?
sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṁ ṛbhavo yam āviṣuḥ // (6.2)
Par.?
śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana / (7.1)
Par.?
dhīrāso hi ṣṭhā kavayo vipaścitas tān va enā brahmaṇā vedayāmasi // (7.2)
Par.?
yūyam asmabhyaṃ dhiṣaṇābhyas pari vidvāṃso viśvā naryāṇi bhojanā / (8.1) Par.?
dyumantaṃ vājaṃ vṛṣaśuṣmam uttamam ā no rayim ṛbhavas takṣatā vayaḥ // (8.2)
Par.?
iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ / (9.1)
Par.?
yena vayaṃ citayemāty anyān taṃ vājaṃ citram ṛbhavo dadā naḥ // (9.2)
Par.?
Duration=0.14441680908203 secs.